B 40-3 Gorakṣaśataka

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 40/3
Title: Gorakṣaśataka
Dimensions: 26.5 x 12 cm x 21 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Yoga
Date:
Acc No.: NAK 1/789
Remarks:


Reel No. B 40/3

Inventory No. 39590

Title Gorakṣaśatakavyākhyā

Remarks A commentary on Gorakṣaśataka

Author Gorakhanātha

Subject Yoga

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.5 x 12.0 cm

Binding Hole(s)

Folios 21

Lines per Page 10-11

Foliation figures on the verso; in the upper left-hand margin under the abbreviation go.śa. and in the lower right-hand margin under the word rāmaḥ

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/789

Manuscript Features

Excerpts

«Beginning of the root text»

śrīguruṃ paramānaṃdaṃ vaṃde svānaṃdavigraham

yasya sānnidhyamātreṇa cid ānaṃdāyate tanuḥ 1 (fol. 1v6)


«Beginning of the commentary»

śrīgaṇeśāya namaḥ || ||

śrīśaṃbhuṃ śrīhariṃ sūryaṃ heraṃbaṃ jagadīśvarīm

praṇamya śatakavyākhyāṃ kurmo yogataraṃgiṇīm

tatra yogasya prakāraṇam āra[ṃ]bhamāṇo bhagavān gorakṣo gurupādābhivandanātmakaṃ maṃgalaṃ śiṣyaśikṣāyai nibadhnāti | arthād viṣayaprayojane ca sūcayati śrīgurum iti-ahaṃ gorakṣaḥ taṃ śrīguruṃ || parama-ānando yasmād iti vigrahe tu paramānandasya janyatāpattir iti svarūpaṃ prayojanaṃ ca sūcitam ṛjyūktiḥ śrīś cāsau guruś ca śrīguruś 〈ca śrīguruḥ〉 paripṛcchamānānām ātmatatvāvabodhanaśaktiyuktas taṃ vaṃde abhivādaye nanu ko ʼsau gurur yasy(ā)bhivādanaṃ maṃgalapradaṃ ity ākāṃkṣāyām āha kathaṃ bhūtaṃ śrīguruṃ paramānandam paramaś cāsav ānaṃdaś ca paramānaṃdaḥ niratiśa(yā)naṃdarūpaḥ paramātmā tam anena śrīguror brahmarūpatvaṃ darśitaṃ〈m〉 (fol. 1v1-5)


«End of the root text»

yatheṣṭaṃ dhāraṇaṃ vāyor analasya pradīpanam ||

nādābhivyaktir ārogyaṃ jāyate nāḍiśodhanāt || 101 || (fol. 21v1-5)

«End of the commentary»

analasya jāṭharāgneḥ pradīpanam udbodhanam tathā nādasya abhivyaktiḥ spaṣṭatayā śravaṇam tathā ārogyaṃ kaphavātādijanitabādhāśūnyatvam | etat sarvam jāyate tenottarāṃgābhyāsādhikārasaṃpanno bhavatīty arthaḥ || 101 || (fol. 21v6-7)


«Colophon of the root text»

iti gorakṣaśatake yogaśāstre pūrvāṃgaśatakam || (fol. 21v5)


«Colophon of the commentary»

gorakṣa⌠⌠śa⌡⌡takavyākhyāyogataraṃgiṇyām prathamaṃ śatakam || 1 || (fol. 21v7-8)

Microfilm Details

Reel No. B 40/3

Date of Filming 27-12-1970

Exposures 24

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by HP

Date 27-03-2013

Bibliography