B 42-16 Mīmāṃsānyāyaprakāśa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 42/16
Title: Mīmāṃsānyāyaprakāśa
Dimensions: 27.5 x 11.5 cm x 33 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Mīmāṃsā
Date:
Acc No.: NAK 5/6753
Remarks:


Reel No. B 42-16 Inventory No. 38372

Title Mīmāṃsānyāyaprakāśa

Remarks also known as Āpadevī

Author [Āpadeva]

Subject Mīmāṃsā

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, available folios up to 33v

Size 27.5 x 11.5 cm

Folios 33

Lines per Folio 9

Foliation figures on the verso, in the upper left-hand margin under the marginal title mīmāṃ. pra. and in the lower right-hand margin under the word rāma

Place of Deposit NAK

Accession No. 5/6753

Manuscript Features

Excerpts

Beginning

śrīsiddheśvaryai namaḥ ||

yatkṛpāleśamātreṇa puruṣārthacatuṣṭayam ||

prāpyate tam ahaṃ vande govindaṃ bhaktavatsalam || 1 ||

anaṃtaguṇasaṃpannam anantabhajanapriyaṃ |

anantarūpiṇaṃ vande gurum ānandarūpiṇam || 2 ||

iha khalu paramakāruṇikena bhagavatā jaiminimuninā ʼthāto dharmajijñāsety ādinā dvādaśasu adhyāyeṣu dharmmo vicāritaḥ | (fol. 1v1–3)

End

yadi ca karmmasmārakatvaṃ brāhmaṇavākyasya svīkriyate tadā pradhānasmārakatvena brāhmaṇavākyasyāṃtaraṃgatvāt (!) aṃgabhūtadevatāsmārakatvena ca maṃtrāṇāṃ bahiraṃgatvān mantrapāṭhād brāhmaṇapāṭhasyaiva bali(!)yas tvaṃ syāt | tathā ca maṃtratas tu virodhe syād iti pāṃcamikādhikaraṇāvirodhaḥ | tatra hi brāhmaṇapāṭhān matrapāṭhasya bali(!)yastv ād ādau-(fol. 33v7–9)

Colophon

Microfilm Details

Reel No. B 42/16

Date of Filming 27-12-1970

Exposures 36

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 05-10-2007

Bibliography