B 42-17 Mīmāṃsānyāyaprakāśa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 42/17
Title: Mīmāṃsānyāyaprakāśa
Dimensions: 26 x 11.5 cm x 33 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Mīmāṃsā
Date:
Acc No.: NAK 5/6754
Remarks:


Reel No. B 42-17 Inventory No. 38371

Title Mīmāṃsānyāyaprakāśa

Author Āpadeva

Subject Mīmāṃsā

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.0 x 11.5 cm

Folios 31

Lines per Folio 14–16

Foliation Figures in the upper left-hand margin under the abbreviation nyā. pra. and in the lower right-hand margin on the verso, but in the lower right-hand margin the foliation is dimmer

Scribe Rāmacandra Upādhyāya

Date of Copying SAM 1771

Owner / Deliverer Śrīkṛṣṇa Śarmā (Rāmanagaravāle)

Place of Deposit NAK

Accession No. 5/6754

Manuscript Features

atha mīmāṃsānyāyaprakāśaḥ āpadevīyaḥ

Excerpts

Beginning

śrīśaṃ vaṃde ||

yatkṛpāleśamātreṇa puruṣārthacatuṣṭayaṃ ||

prāpyate tam ahaṃ vaṃde gor(!)vidaṃ bhaktavatsalaṃ || 1 ||

anaṃtaguṇasaṃpaṃnam(!) anaṃtabhajanapriyaṃ ||

anaṃtarūpiṇaṃ vaṃde gurum ānaṃdarūpiṇaṃ || 2 ||

iha hi khalu paramakāruṇikena bhagavatā jaiminimunināʼthāto dharmajijñāsetyādinā dvādaśasvadhyāyeṣu dharmo vicāritaḥ || (fol. 1v1–2)

End

yat karoṣi yad aśnāsi yaj juhoṣi dadāsi yat ||

yat tapasyasi kauṃteya tat kuruṣva madarpaṇam iti smṛteḥ ||

asyāś cāṣṭakādismṛtivat prāmāṇyād ity anyatra vistaraḥ ||

kvāhaṃ maṃdamatiḥ kveyaṃ prakriyā bhāṭṭasaṃmatā ||

tasmād bhakter vilāso yaṃ goviṃdagurupādayoḥ || 1 ||

graṃtharūpo madīyo yaṃ vāgvyāpāraḥ suśobhanaḥ ||

anena prīyatāṃ devo goviṃdo bhaktavatsalaḥ || 2 || (fol. 31r10–12)

Colophon

iti śrīānaṃdadevasūnunā āpadevena kṛtaṃ mīmāṃsānyāyaprakāśasaṃjñakaprakaraṇaṃ samāptaṃ ||     || śrīśake 1771 āṣāḍhaśukla 3 rāmacaṃdropādhyāyena likhitaṃ ||     ||

Rāma nagaravāle ityupākhyajotirvid śrīkṛṣṇaśarmaṇaḥ pustakam idam (fol. 31r12–13)

Microfilm Details

Reel No. B 42/17

Date of Filming 27-12-1970

Exposures 38

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 11v–12r and 27v–29r

Catalogued by MS

Date 08-10-2007

Bibliography