B 42-20 Bhāṭṭarahasya

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 42/20
Title: Bhāṭṭarahasya
Dimensions: 25 x 10 cm x 45 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mīmāṃsā
Date:
Acc No.: NAK 5/6758
Remarks:


Reel No. B 42-20 Inventory No. 10707

Title Bhāṭṭarahasya

Author Khaṇḍadeva

Subject Mīmāṃsā

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete; available folios: 1–45

Size 25.0 x 10.0 cm

Folios 45

Lines per Folio 10–11

Foliation figures in the upper left-hand margin under the abbreviation bhā. ra. and in the lower right-hand margin under the word rāma on the verso

Owner / Deliverer Vaidyanātha

Place of Deposit NAK

Accession No. 5/6758

Manuscript Features

|| bhāṭṭarahasyapustakaṃ tatsadvaidyanāthasya ||

Excerpts

Beginning

śrīgaṇegaṇe(!)śāya namaḥ ||

smṛtvā smṛtvā †purānātiṃ† tatprasādāvalṃbanāt

rahasyaṃ bhāṭṭataṃrpa(!)trasya viśadī kartum īśmahe(!)

yat (jvaj)jjaiminīyoktiḥ sphuṭībhavati tatva(!)taḥ ||

tad rahasyaṃ khaṃḍadevaḥ prakāśayitum udyataḥ || 2 ||

tatra dvādaśalakṣaṇyāṃ dharmādharmāv eva jaimininā [[anu]]ṣṭhānopayogitayā vicāritau | (fol. 1v1–3)

End

tasmād abhihitakārakatvaṃ prathamārthaḥ | na ca prāsāda āste pakvaṃ bhuṃkta ity ādau kṛtpratyayena avi(!)karaṇatvakarmatvyor uktatvāt prathamāpattiḥ || tiṅnipātābhihitakartṛtvakarmatvayor eva prathamārthatvāt | prāsāda ity atra sadidhātūttaraghañādhikaraṇatvābhidhāne pi saptamyavirodhāt pakvam ity atra ktapratyayena karmatvābhidhāne pi dvitīyāvirodhāc ca tiṇnipāto- /// (fol. 45v8–10)

Colophon

Microfilm Details

Reel No. B 42/20

Date of Filming 27-12-1970

Exposures 50

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 24v–25r

Catalogued by MS

Date 08-10-2007

Bibliography