B 43-12 Bhāvārthādhikaraṇanirūpaṇa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 43/12
Title: Bhāvārthādhikaraṇanirūpaṇa
Dimensions: 28 x 11 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mīmāṃsā
Date:
Acc No.: NAK 5/6555
Remarks:


Reel No. B 43-12 Inventory No. 11017

Title Bhāvārthādhikaraṇanirūpaṇa

Subject Mīmāṃsā

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 24.0 x 29.0 cm

Folios 8

Lines per Folio 12

Foliation figures on the upper left-hand margin of the verso

Place of Deposit NAK

Accession No. 5/6555

Manuscript Features

Excerpts

Beginning

evāhavanīyaḥ | maivaṃ | juhotiśabdād ākṛtinyāyena yannityaṃ jājasya lakṣayopasthitir vilaṃvena yannityaṃ yājaśābdāttu tad upasthitiḥ śīghretye(2)vaṃ vaiṣamyeṇa bādhasaṃbhavāt | tasmān na yadāhavanīyayoḥ | (mādayya)samuccayaḥ |[[kiṃnu]] tad yathā vrīhibhir iti vrīhin karaṇavibhaktir yavaniṣpattin eva pratipādaya(3)ti yāgasādhanatvena tathā yavair iti | (fol. 68v1–3)

End

apachidyeteti yāvat tadā ārabdhaṃ prayogam adakṣiṇaṃ samāpya punar yajñe punaḥprayoge sarvavedasaṃdadyād yathetarasmin pratihartṛmātrapacchede (!) yathā sarvasvaṃ deyaṃ | tathā pratihartrapachedottarabhāvyudgātrapachedanimittakadvitīyaprayoge ʼpi (!) sarvasvaṃ deyam iti (sūtrārthaḥ || || tasya)- (12) (fol. 88v11–12)

Colophon

Microfilm Details

Reel No. B 43/12

Date of Filming (28-12-1970)

Exposures 11

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 26-10-2006

Bibliography