B 43-13 Bhāvārthādhikaraṇanirūpaṇa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 43/13
Title: Bhāvārthādhikaraṇanirūpaṇa
Dimensions: 26.5 x 11 cm x 20 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mīmāṃsā
Date:
Acc No.: NAK 5/6556
Remarks:


Reel No. B 43-13 Inventory No. 11016

Title Bhāvārthādhikaraṇanirūpaṇa

Subject Mīmāṃsā

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete, available fols.11r–30v

Size 26.5 x 10.7 cm

Folios 20

Lines per Folio 12

Foliation figures on the verso, in the upper left-hand margin under the abbreviation nā. rā. and in the lower right-hand margin

Place of Deposit NAK

Accession No. 5/6556

Manuscript Features

Excerpts

Beginning

-papatiprasaṃgāt sārvakāmyaprāptayaś cādiphalānuvādakatvena ca phalapadopapatter aparitoṣād anyathā samādha(2)tte | athaveti | yadyapi guṇaviśiṣṭaṃ vihitaṃ karmautpattikena guṇena nairākāṃkṣān na tadviruddhaṃ vākyāṃtaropāttaṃ gu(3)ṇāṃtaraṃ grahītuṃ śaknoti (fol. 11r1–3)

End

jyautiṣṭomikapṛthānuvādatvān nātideśārtho yaṃ prṣṭhaśabda iti viśvajiti sarvapṛṣṭhe tatpūrvakatvāj jyautiṣṭomikānipṛ(13)ṣthāndi‥ ‥ sti ca pṛthaśabda iti sūtreṇa pūrvapakṣayitvā bṛhad vā rathaṃtaraṃ vā pṛthaṃ bhavatīty ekasyaiva pṛthasya jyotiṣṭome vi-(fol. 30v12–13)

Colophon

Microfilm Details

Reel No. B 43/12

Date of Filming 28-12-1970

Exposures 23

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 26-10-2006

Bibliography