B 43-14 Mīmāṃsārthasaṅgraha

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 43/14
Title: Mīmāṃsārthasaṅgraha
Dimensions: 27 x 12 cm x 17 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Mīmāṃsā
Date:
Acc No.: NAK 5/6874
Remarks:

Reel No. B 43/14

Inventory No. 38388

Title Arthasaṃgraha

Remarks

Author Laugākṣibhāskara

Subject Mīmāṃsā

Language

Manuscript Details

Script Devanagari

Material paper

State incomplete, missing fols.1v–2r

Size 27.2 x 11.7 cm

Binding Hole

Folios 17

Lines per Folio 9

Foliation figures on the vesro, in the upper left-hand margin under the marginal title mī.lau. and in the lower right-hand margin under the word rāmaḥ

Scribe Bālakṛṣṇaśarmā

Date of Copying ŚS 1763

Place of Deposit NAK

Accession No. 5/6874

Manuscript Features

Excerpts

Beginning

-gāmānayetyasmin vākye gośabdasya gotvaṃ sa ca vyāpāraviśeṣo laukikavākye puruṣaniṣṭo (!) viprāyaviśeṣaḥ vaidi(2)kavākye tu puruṣābhāvāl liṅādiśabdaniṣṭha eva ata eva śabdabhāvaneti vyavahrīyate sā ca bhāvanāṃśatrayam ape(3)kṣate sādhyaṃ sādhanam iti karttavyatāṃ ca kiṃ bhāvayet kena bhāvayet kathaṃ bhāvayet iti |(fol. 2v1–3)

End

yat karoṣi yad aśnāsi yaj juhoṣi dadāsi yat |
yat tapasyasi kaunteya tat ku(6)ruṣvam adarpaṇam

iti bhagavadgītāsmṛter eva pramāṇatvāt

prathamādhyāyasya tṛtīyapādena smṛticaraṇena tatpramāṇasya śrū(7)timūlakatvena vyavasthāpanād iti śivaṃ

bālānāṃ sukhavodhāya bhāskareṇa sumedhasā
racito yaṃ samāsana jaiminīyārtha(8)saṃgrahaḥ ||    || (fol. 17r5–8)

Colophon

|| iti śrīmahopādhyāya laugākṣibhāskaraviracitapūrvamīmāṃsārthasaṃgrahanāmakaṃ prakaraṇaṃ samāptam a(9)gāt ||
śrīśāke 1763 adhika āśvi (!) vadi 5 roja 3 likhitam idaṃ pustakaṃ bālakṛṣṇaśarmmaṇā śubham ||    || (fol. 17r8–9)

Microfilm Details

Reel No. B 43/14

Date of Filming 28-12-1970

Exposures 19

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS

Date 26-10-2006