B 43-15 Mīmāṃsānyāyaprakāśa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 43/15
Title: Mīmāṃsānyāyaprakāśa
Dimensions: 27 x 11 cm x 49 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Mīmāṃsā
Date:
Acc No.: NAK 4/2153
Remarks:


Reel No. B 43-15

Inventory No.: 38367

Title Mīmāṃsānyāyaprakāśa

Author Āpadeva

Subject Mīmāṃsā

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, missing fols are 16v–17r, 37v–40r

Size 28.0 x 10.5 cm

Folios 46

Lines per Folio 10

Foliation figures on the verso, in the upper left-hand margin under the marginal title nyā. pra.and in the lower right-hand margin under the word śivaḥ

Place of Deposit NAK

Accession No. 4/2153

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

yatkṛpāleśamātreṇa puruṣārthacatuṣṭayam

prāpyate tam ahaṃ vande govindaṃ bhaktavatsalam 1

anantaguṇasaṃpannam anantabha(2)janapriyam

anantarūpiṇaṃ vande gurum ānandarūpiṇam 2

iha khalu paramakāruṇikena bhagavatā jaiminiṛṣiṇā athāto dharmajijñāsetyādi(3)nā dvādaśasu adhyāyeṣu dharmo vicāritaḥ (fol. 1v1–3)

End

yat karo(3)ṣi yad aśnāsi yaj juhoṣi dadāsi yat

yat tapasyasi kauṃteya tat kuruṣvam adarpaṇam

iti smṛteḥ asyāś cāṣṭakādi smṛtivat prā(4)māṇyād ity anyatra vistaraḥ

kvāhaṃ mandamatiḥ kveyaṃ prakriyā bhaṭṭasaṃmitā

tasmād bhakter vilāsoyaṃ govindagurupādayoḥ 1

graṃ(5)tharupo madīyoyaṃ vāgvyāpāraḥ suśobhanaḥ

anena priyatāṃ devo goviṃdo bhaktavatsalaḥ 2  || || (fol. 49r2–5)

Colophon

iti śrī anaṃtadevasūnu(6)nā āpadevena kṛtaṃ mīmāṃsānyāyaprakāśakasaṃjñakaṃ mīmāṃsāprakaraṇaṃ samāptam || || śrīmaṅgalam astu || || (fol. 49r5–6)

Microfilm Details

Reel No. B 43/15

Date of Filming 28-12-1970

Exposures 49

Used Copy Kathmandu

Type of Film positive

Remarks text begins from exp. 6

Catalogued by MS

Date 26-10-2006

Bibliography