B 43-2 Mīmāṃsāparibhāṣā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 43/2
Title: Mīmāṃsāparibhāṣā
Dimensions: 26.5 x 10.5 cm x 16 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Mīmāṃsā
Date:
Acc No.: NAK 5/5459
Remarks:


Reel No. B 43-2 Inventory No. 38380

Title Mīmāṃsāparibhāṣā

Author Kṛṣṇayajva

Subject Mīmāṃsā

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 10.5 x 27.0 cm

Folios 16

Lines per Folio 12

Foliation figures on the verso, in the upper left-hand margin under the abbreviation mī. pa. and in the lower right-hand margin

Place of Deposit NAK

Accession No. 5/5459

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

sūryanārāyaṇaṃ vaṃde devīṃ tripurasuṃdarīṃ ||

gurūn adhigatārthāṃś ca niraṃtaram ahaṃ bhaje 1 ||

bālānāṃ śāstrasiddhārtha (!) leśabodhā(2)ya dhīmatāṃ ||

mīmāṃsāparibhāṣeyaṃ kriyate kṛṣṇayajvanā || 2 ||

iha khalu maharṣiṇā jaimininā dvādaśalakṣaṇyāṃ pūrvamīmāṃsāyāṃ dharmādharmāve(3)vānuṣṭhānopayogitayā vicāritau | tatra vedabodhiteṣṭasādhanatā ko dharmaḥ | yathā yāgādiḥ | vedabodhitāniṣṭasādhanatāko ʼdharmaḥ | yathā (4) kalaṃjabhakṣaṇādiḥ (fol. 1v1–4)

End

āgneyayāgasya pūrvam anuṣṭhā(11)nān mukhyayāgakrameṇādāvāgneyapuroḍāśasya prayājaśeṣābhighāraṇaṃ tataḥ payasobhighāraṇaṃ iti mukhyayāgakramād abhighāraṇakramaḥ (12) ity evaṃ śruty arthaḥ || pāṭhasthāne mukhyapravṛttikramair eva karmānuṣṭhānaṃ | anyathānuṣṭhāne vaiguṇyam ity alaṃ ||   || (fol. 16r10–12)

Colophon

iti śrīkṛṣṇayajvakṛtā mīmāṃsāpari(16v1)bhāṣā saṃpūrṇam (!) ||     || pratyakṣa 1 anumāna 2 śabda 3 upamāna 4 arthāpatti 5 anupalabdhi 6 ētīhy 7 saṃbhava 8 cārvākā (2)1 vaiśeṣikaḥ nāstikāś ca 2 sāṃkhyāḥ 3 naiyyāyakāḥ (!) 4 prābhākarāḥ 5 bhāṭṭāḥ 6 paurāṇikāḥ 8 arthāpattiḥ ❁ ❁ (fol. 16r12–16v2)

Microfilm Details

Reel No. B 43/2

Date of Filming 28-12-1970

Exposures 19

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 18-10-2006

Bibliography