B 43-3 Mīmāṃsārthasaṅgraha

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 43/3
Title: Mīmāṃsārthasaṅgraha
Dimensions: 26 x 11 cm x 14 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Mīmāṃsā
Date:
Acc No.: NAK 5/6765
Remarks:


Reel No. B 43-3 Inventory No. 38390

Title Pūrvamīmāṃsārthasaṃgraha

Author Laugākṣibhāskara

Subject Mīmāṃsā

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 10.5 x 26.0 cm

Folios 14

Lines per Folio 11–12

Foliation figures on the verso, in the upper left-hand margin under the abbreviation mī. sā. and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 5/6765

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||     ||

vāsudevaṃ ramākāntaṃ natvā gaulākṣibhāskaraḥ (!) ||

kurute jaimininaye praveśāyārthasaṃ(2)grahaṃ || 1 ||

atha paramakāruṇiko bhagavān jaiminir dharmavivekāya dvādaśalakṣaṇīṃ praṇināya tatrādau dharmajijñā(3)sāṃ sūtrayāmāsa athāto dharmajijñāseti (fol. 1v1–3)

End

yat karoṣi yad aśnāsi yaj (3) juhoṣi dadāsi yat

yat tapasyasi kaunteya tat kuruṣva madarpaṇam

iti bhagavadgītāsmṛter eva pramāṇatvāt smṛticaraṇe tatprāmā(4)ṇyasya śrutimūlakatvena vyavasthāpanād iti śivam

bālānāṃ sukhabodhāya bhāsakareṇa sumedhasā

racito yaṃ samāsena jaimi(5)nīyārthasaṃgrahaḥ (fol. 14r2–5)

Colophon

iti śrīmahopādhyāyalaugākṣibhāskaraviracita (!) pūrvamīmāṃsārthasaṃgrahanāmakaṃ prakaraṇaṃ samāptim agāt (fol. 14r5)

Microfilm Details

Reel No. B 43/3

Date of Filming 28-12-1970

Exposures 16

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 18-10-2006

Bibliography