B 43-5 Apūrvavādāloka

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 43/5
Title: Apūrvavādāloka
Dimensions: 27 x 12 cm x 220 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mīmāṃsā
Date:
Acc No.: NAK 5/5256
Remarks:


Reel No. B 43-5 Inventory No. 3906

Title Apūrvavādālokarahasya

Author Mathurānāṭhatarkavāgīśa Bhaṭṭācārya

Subject Mīmāṃsā

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete; missing folios are 3 and 140–166

Size 11.0 x 26.5 cm

Folios 220-28 = 192

Lines per Folio 11

Foliation figures on the verso, in the upper left-hand margin under the abbreviation śa. mi. mathu. and in the lower right-hand margin under the word rāma

Scribe Śivanātha Kāyastha

Date of Copying SAM 1798

Place of Copying Mānasarovaranīkaṭa

Place of Deposit NAK

Accession No. 5/5256

Manuscript Features

Excerpts

Beginning

||     || śrīgaṇeśāya maḥ (!)

śrīgauryai namaḥ

kuṃcitādharapu⟨ḥ⟩ṭena pūrayan

vaṃśikāṃ pracalad aṃgulipaṃktiḥ

mohayann akhilavāmaloca(2)nāḥ

pātu ko pi navanīradachaviḥ 1

śrīmatā mathurānāthatarkavāgīśadhīmatā

śabdamaṇiparicchedā loko vyākhyāyate sphu(3)ṭoṃ (!)

nirvighnaprāripsitagraṃthasamāptikāmanyā kṛtaṃ bhagavannatirūpaṃ maṃgalaṃ śiṣyaśikṣāyai ādau nivadhnāti. na jāne iti (fol. 1v1–3)

End

tata †thāphalam† iti | (evv) phalopadhānagataniyame vyabhicāraṃ sphuṭatvād upekṣānyatvād āha (2) †ikrama† iti pāṭhaḥ | kvacic ca vyabhicārasphuṭas tathāpi tajjātīyatvād iti bhāvaḥ || iti pāṭhaḥ | †pūrvanaviti† sthāte yady apī(3)ti pāṭhas tatra niyamasya svarūpayogyatvagarbhatvān na vyabhicāra ity artha iti bhāvaḥ śrī (fol. 220v1–3)

Colophon

iti śrīmahāmahāpādhyāya(4)śrāmathurānāthatarkavāgīśabhaṭṭācāryacitam (!) apūrvavādālokarahasyaṃ sa⟪sā⟫māptaṃ || śrī || saṃvat 1798 mītī (5) caita vadī tīrītīā ke pothī sīvaṇāthakāethane liṣā mānasaravarake nīkaṭa maha || ❁ ❁ ❁ (fol. 220v3–5)

Microfilm Details

Reel No. B 43/5

Date of Filming (28-12-1970)

Exposures 207

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 21v–22r, 58v–59r, 80v–81r, 87v–88r, 104v–107r, 126v–127r, 189v–190r, 207v–208r and 212v–213r. fol. 139v and 140r are in reverse order. fol. 207v is out of focus.

Catalogued by MS

Date 19-10-2006

Bibliography