B 432-2 Saṃvatsarakṛtyaprakāśa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 432/2
Title: Yaśavantabhāskara
Dimensions: 25.5 x 13 cm x 112 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date: SAM 1813
Acc No.: NAK 5/6337
Remarks:

Reel No. B 432/2

Inventory No. 82955

Title Saṃvatsarakṛtyaprakāśa

Remarks extracted from the Yaśavantabhāskara

Author Bhāskara

Subject Dharmaśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 25.5 x 13.0 cm

Binding Hole(s)

Folios 111

Lines per Page 12

Foliation figures on the verso; in the upper left-hand margin under the abbreviation saṃ. pra. and in the lower right-hand margin under the word rāma

Scribe Gamoḍha Cāturvedī Trīpāṭhī

Date of Copying VS 1813

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/6337

Manuscript Features

  • Fol. 78 is missing.
  • From fol. 102 onwards, the lower right-hand margin of the verso and the upper right-hand margin of the recto have got a hole with the considerable loss of the text.
  • There are two exposures of fols. 57v–59r.

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||


nityaṃ gokulakelikautukajuṣām ullāsanāvāsabhūḥ

saubhāgyaṃ sumanojanasya vinatāsūnusphurdvāhakaḥ

gīrvāṇāritamovidāraṇapaṭur brahmāṃḍam udbhāsayan

padmānandavinodadānacaturaḥ pāyād apāyād dhariḥ 1


pāyāsur bhūrisaṃpaj jaladhim anudinaṃ pūrayaṃtaḥ surāṇām

ānamrānaṃtavṛndārakamukuṭamilad dhīratārāsadārāḥ

ārogyaṃ bhāskarād ity avagataviṣayādhautakālādhakārā-

bhāsvatpādāgradhārāśritanakharamiṣād idaṃvo dyotamānāḥ 2 (fol. 1v1–6)


End

tasmād udbhūta⟨na⟩kīrtteḥ kṛtasukṛtabharān maṃtrataṃtrasvataṃtra[ḥ] ⟪svataṃtra⟫

sādhūnām agragaṇyo gadadalanavidhau mānavānāṃ śaraṇyaḥ

kāśīkṣatrādhivāsī hṛtakaṭhinatarārātiṣaḍvargadaṃbhaḥ

śrīmānāyājibhaṭṭa[ḥ] surayajanarata śuddhadhīr āvirāsīt 5


tatsūnunā bhāskaraśarmaṇāsminn

ādeśata[ḥ] śrīyaśavaṃtabhūpateḥ

vinirmite śrījasavaṃtabhāṣkare

samāptim āyāt (kha)lu varṣakṛtyaṃ 6 (fol. 112r12–112v4)


Colophon

iti śrīmatsāmaṃtacakracūḍāmaṇiruciracitanīrājanānīrājitakāśīśvarapaṃcamagahira-vāravividhavirūdāvalīvirājamānamahārājādhirājaśrīmadiṃdramaṇinṛpatinaṃdana-śrīmatkumārayaśavaṃtasiṃhapreritaśrīmatkāśyapānvayasaṃbhavāgnihotrikula-tilakāyamānaśrīmadāyājibhaṭṭasūnubhāskaraviracite yaśavaṃta⟪siṃhapreritaśrīmatka⟫bhāskare saṃva[tsa]rakṛtyaprakāśaḥ

saṃvat 1813 varṣe jyeṣṭhamāse śuklapakṣe dvitīyā guruvāsare likhitaṃ gamoḍhacāturvedītrīpāṭhi /// śvarapuruṣottama śubhaṃ bhūyāt || śīkāśīviśveśvarasaṃnidhau lekhakapāṭhakayoḥ śu /// || śrīrāmajī satya || || śrī || || ❁ || || śrī || || ❁ || || śrī || śrī || || ❁ || || (fol. 112v4–11)


Microfilm Details

Reel No. B 432/2

Date of Filming 29-03-1973

Exposures 116

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 09-10-2009

Bibliography