B 451-12 Sādasyatattvadīpa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 451/12
Title: Sādasyatattvadīpa
Dimensions: 25.5 x 11.7 cm x 17 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vāstuśāstra
Date:
Acc No.: NAK 5/3699
Remarks: subject uncertain;


Reel No. B 451-12 Inventory No. 58982

Title Sādasyatattvadīpa

Author Vāsudeva

Subject Vāstuśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.5 x 11.7 cm

Folios 17

Lines per Folio 13–14

Foliation figures in the lower right-hand margin on the verso

Place of Deposit NAK

Accession No. 5/3699

Manuscript Features

Fol. 17v is empty.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

śrīśrīpatipitṛn natvā grajaśrīmādhavān gurūn |

sādasyatattvadīpo [ʼ]yaṃ vāsudevena tanyate || 1 ||

sadasya ca ārṣe yā nyūnoʼ nūnvānān ṛtvijo vṛṇīta ity upakramya prajāpatir devaḥ sadasyas tvaṃ māṇuṣa iti varaṇasyoktvā ṛktvitvaṃ śāṃkhāyanādisūtrāt (fol. 1v1–3)

End

saśodhyātiprayatnena vāsudevaprakāśitaḥ |

ā[c]chādanīyaṃ na budhaiḥ prameyam iha guṃphitaṃ |

ajñātapūrvaṃ vijñaptiḥ kṛtā viddvatsu bhūriśaḥ |

prakṣepāt kiṃcid uccārāt svanāmalikhanād api |

śreyorthibhir na karttavātrānyathā kṛtir īdṛśī || 12 || || (fol. 17v9–12)

Colophon

iti dvivedaśrīśrīpatisutavāsudevaviracitaḥ sādasyatattvadīpaḥ samāptaḥ ||

dvayor anyatareṇāpi kāryasomasya lakṣaṇe || 64 ||

droṇamārkaṇḍeyadīkṣītenādaḥ(!) pustakaṃ likhitaṃ (fol. 17v12–13)

Microfilm Details

Reel No. B 451/12

Exposures 20

Used Copy Kathmandu

Type of Film positive

Catalogued by AP

Date 22-05-2009

Bibliography