B 458-17 Kātaṃtravṛttipañjikā; a commentary on Durga Siṃha’s Kātantra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 458/17
Title: Kātantra
Dimensions: 35 x 9 cm x 27 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date: ŚS 1586
Acc No.: NAK 3/717
Remarks:


Reel No. B 458/17

Inventory No. 119014

Title Kātaṃtravṛttipañjikā

Remarks a commentary on Durga Siṃha’s Kātantra

Author Trilocanadāsa

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 35.0 x 9.0 cm

Binding Hole(s)

Folios 27

Lines per Page 7–8

Foliation figures on the verso; in the upper left-hand margin under the abbreviation kātaṃtra. ṭī. also kātaṃtraṭīkā. and in the lower right-hand margin under the word guruḥ

Scribe

Date of Copying ŚS 1586, NS 951?, VS 1887?, ŚS 1751?

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 3/717

Manuscript Features

The colophon mentions the four different dates. The first, ŚS 1586, is clear since it is written in figure. Other there (NS 951?, VS 1887?, and ŚS 1751?) are written in akṣarāṅkas. We can decipher the dates from the akṣarāṅka but it is not connected to each other. It means, the four dates written in a different eras are not similar.

There are two exposures of fols. 3v–4r.

Excerpts

Beginning

oṁ namo gaṇeśāya ||


praṇamya sarvakarttāraṃ sarvajñaṃ sarva⟪darśi⟫[[vedi]]naṃ ||

⟪‥⟫[[sa]] ‥ paṃ sarvagaṃ sarvaṃ sarvadevanamaskṛtaṃ || 1 ||


durgasiṃhoktakātaṃtravṛttidurgapadāny ahaṃ ||

vivṛṇomi yathā prajñam ajñasañjñātahetunā || ||


tatrādau tāvad iṣṭadevatāpratipādanārthaṃ śāstrasya saṃbaṃdhaprayojanābhidhānārthaṃ ca vṛttikāraḥ ślokam ekaṃ cakāra || || devadevam ityādi || nanu ca vipratisiddham etat || durgasiṃhaḥ khalv eṣa vṛttikaraṇe kṛtābhiniveśas tat katham aprastuta eveṣṭadevatāstave pravṛttaḥ || (fol. 1v1–4)


End

okārānubaṃdhatvābhāvo dīrghāt padāntād vety anenaiva vikalpaḥ | (ma)didad iti | didivam āyoge ʼdyatanī dūranubandhād veti vaktavya †ca nādaṇaṃ (vyāvācanā)† -- nāha caryān māśabdo py ayam eva tena putro mādidadi-tyādiṣu pūrveṇa vikalpaḥ || || (fol. 27v1–3)


Colophon

iti trilocanadāsakṛtāyāṃ kātaṃtravṛttipaṃjikāyāṃ saṃ ‥ paṃcamaḥ pādaḥ samāptaḥ || || śubham astu || || śakābde 1586 || pratilikhitaṃ || ||


no atra nanv atra pade kathaṃ bho

†nolopaed otpara† ity anena ||

yato nimittasya nimittabhāve

vikāra eṣa⟨ḥ⟩ kathitaḥ sudhīraiḥ || 1 ||


sudhībhiḥ śodhanīyaṃ baṃgālyakṣarato bhisāritam etat || ||śubham


|| || naipāle vidhuvāṇaratnakalite drībhebhabheṭvaikrame

śāke kṣāśuga ‥ labhūmimilite corje ca rākātithau ||

baṃgālākṣarato bhisāritam idaṃ kātaṃtraṭīkābhidhaṃ

tat ṣaṭsaptativārṣikena munirāḍājñāpareṇāmunā || || (fol. 27v3–6)

Microfilm Details

Reel No. B 458/17

Date of Filming 24-04-1973

Exposures 31

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 19-01-2010

Bibliography