B 5-9 to B 6-1 Brahmapurāṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 5/9
Title: Brahmapurāṇa
Dimensions: 35 x 5.5 cm x 387 folios
Material: palm-leaf
Condition:
Scripts: Maithili
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 4/756
Remarks:

Reel No. B 5/9–B 6/1

Title Brahmapurāṇa

Remarks An alternative title is Ādipurāṇa.

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Maithili

Material palm-leaf

State complete

Size 35.0 x 5.5 cm

Binding Hole 1, in the middle

Folios 378

Lines per Folio 5

Foliation figures in the middle left-hand margin next to the word śrī of the verso

Scribe ?vāviṣṇupati

Date of Copying LS 376

Place of Copying (acauśī) grāma???

Place of Deposit NAK

Accession No. 4/756

Manuscript Features

The left-hand margin of fols. 253v–258r is damaged with considerable loss of the text.

A folio, which is in between fols. 203 and 204, is not foliated.

The figure 8 has been written instead of 7 on fols. 371 onwards.

There are two exposures of fols. 79v–80r, 104v–105r, 110v–111r, 137v–138r and 370v–371r.

Excerpts

Beginning

❖ oṁ namo nārāyaṇāya ||

yasmāt sarvvam idaṃ prapañcarahitaṃ māyājagaj jāyate |
yasmiṃs tiṣṭhati yāti cāntasamaye kalpānukalpe punaḥ |
yaṃ dhyātvā munayaḥ prapañcarahitaṃ vindanti mokṣe dhruvaṃ
taṃ vande puruṣottamākhyam amalaṃ nityaṃ vibhuṃ niścalam |

yaṃ dhyāyanti budhāḥ samādhisamaye śuddhaṃ viyatsannibhaṃ
nityānandamayaṃ prasannam amalaṃ sarvveśvaraṃ nirguṇaṃ |
vyaktāvyaktaparaṃ prapañcarahitaṃ jñānaikagamyaprabhuṃ
taṃ saṃsāravināśahetum ajaraṃ vande hariṃ muktidaṃ ||

suprā(!)ṇyanaimiṣāraṇye pavitre sumanohare |
nānāmunijanākīrṇṇe nānāpuṣpopaśobhite |

saralaiḥ karṇṇikāraiś ca palāśair ddhavakhādiraiḥ |
āmrajambūkapitthaiś ca nyagrodhair devadārubhiḥ |

aśvatthaiḥ pārijātaiś candanāgurupāṭalaiḥ |
saptaparṇṇiś ca punnāgaiḥ panasair nāgakesaraiḥ |

śālais tālais tamālaiś ca nālikelais tathārjunaiḥ |
anyaiś ca bahubhir vṛkṣaiś campakādaiś ca śobhite | (fol. 1v1–5)

End

matprasādena bharttāraṃ labdhvā tu puruṣottamaṃ |
macchāpopahatāḥ sarvā dasyuhastaṃ gamiṣyatha ||

vyāsa uvāca ||

ity udīritam ākarṇṇya munis tābhiḥ prasāditaḥ |
punaḥ surendralokam vai prāha bhūyo gamiṣyatha |

evaṃ tasya muneḥ śāpād aṣṭāvakrasya keśavaṃ |
bharttāraṃ prāpya tāḥ prāptā dasyuhastaṃ varāṅganāḥ |

tat tvayā nātra karttavyaḥ śoko [ʼ]lpo [ʼ]pi hi pāṇḍava |
⟪evan tasya muneḥ śāpā⟫ tenaivākhilanāthena saṃharttavyā bhavādṛśāḥ |

tasmāt tvayā naravyāghra jñātvaitad bhātṛbhiḥ saha |
parityajyākhilaṃ tatra gantavyaṃ tapasevanaṃ |

tad gaccha dharmarājāya vicintaitad vaco mama |
paraśvo bhātṛbhiḥ sārddhaṃ gatiṃ vīra pathā kuru |

vyāsa uvāca ||

ity ukto pi hi pārthābhyāṃ yam āryāñ ca mahārjunam |
dṛṣṭañ caivātmabhūtañ ca kathayan(!) tad aśeṣataḥ |

mama vākyañ ca tat sarvve śrutvārjunasamīritam
rājye parīkṣitaṃ kṛtvā yayuḥ pāṇḍusutā vanaṃ ||

ity evaṃ vo muniśreṣṭhāḥ vistareṇa mayoditaṃ |
jātasya yad yadorvaṃśe vāsudevasay ceṣṭitam | (fol. 377r1–377v3)

Colophon

ityādi brahmapurāṇe kṛṣṇacaritaṃ samāptam | samāptañcādipurāṇam iti || śubham astu śrīr astu (mairujyārastu) lasaṃ 376 āśvinakṛṣṇāṣṭamyāṃ ravai (acauśī) grāmāvasthitena (‥)vāviṣṇupatinātiśrameṇālekhi pustakam iti || kāraṃ kāram alaukikādbhutam idaṃ māyāvaśad saṃharan hāraṃ hāram pap⟨i⟩[ī]ndrajālam iva yaḥ kurvvan jagat krīḍati |

tan devaṃ niravayaṃ (ha sphurad abhivyā) (fol. 377v3–5)

Microfilm Details

Reel No. B 5/9–B 6/1

Date of Filming not mentioned

Exposures 380

Used Copy Kathmandu

Type of Film positive

Remarks incomplete filming on A 9/5

Catalogued by NK

Date 29-06-2011