B 51-15 Tarkasaṅgraha

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 51/15
Title: Tarkasaṅgraha
Dimensions: 32.5 x 12.5 cm x 31 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Nyāya
Date:
Acc No.: NAK 5/6661
Remarks:


Reel No. B 51-15 Inventory No. 77214

Title Tarkasaṃgraha, Dīpikā, Dīpikāprakāśa

Author Annaṃbhaṭṭa, Annaṃbhaṭṭa, ?

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 32.5 x 12.5 cm

Folios 35+18+4=57

Lines per Folio 6–12

Foliation figures in the upper left-hand margin under the abbreviation saṃ. dī.ṭī. pra. and in the lower right-hand margin on the verso

Date of Copying ŚS 1766 VS 1901

Place of Deposit NAK

Accession No. 5/6661

Manuscript Features

After the colophon some exposures are found written by different hand

Excerpts

«Beginning of the root text:»

|| nidhāya hṛdi viśveśaṃ vidhāya guruvaṃdanaṃ ||

bālānaṃ sukhabodhāya kriyate tarkasaṃgrahaḥ || 1 || (fol. 1v4)

«Beginning of the commentary:»

|| viśveśvaraṃ sāṃbamūrtiṃ praṇipatya girāṃ guruṃ ||

ṭīkāṃ śiśuhitāṃ kurve tarkasaṃgrahadīpikāṃ || 1 || (fol. 1v3)

«Beginning of the sub-commentary:»

śrīgaṇeśāya namaḥ ||

vaṃde guruṃ śivaṃ sāṃbaṃ dakṣiṇāmūrtim avyayaṃ ||

yadvaṃdanena maṃdo pi viṃded gurusamānatāṃ || 1 ||

prāripsitagraṃthasya nirvighnaparisamāptaye (2) samācaritaṃ maṃgalam īśvaranatyātmakaṃ śiṣyaśikṣāyai nibadhnan cikīrṣitaṃ pratijānīte viśveśvaram iti || (fol. 1v1–2)

«End of the root text:»

āptavākyaṃ śabdaḥ āptas tu yathārthavaktā vākyaṃ padasamūhaḥ yathā gām ānayeti śaktaṃ padaṃ || (fol. 2v6 or exp. 61t6)

|| asmāt padād ayam artho bodhavya (!) iti īśvarasaṃketaḥ śaktiḥ ||     || (fol. 3r5 or exp. 61b5)

«End of the commentary:»

śaktigrahaś ca vṛddhavyavahāreṇa vyutpitsur bālo gām ānayety uttamavṛddhavākyaśravaṇānaṃtaraṃ madhyamavṛddhasya (5) pravṛttim upalabhya gavānayanaṃ ca dṛṣṭvā madhya⟪‥⟫mavṛddhapravṛttijanakajñānasya anvayavyatirekābhyāṃ vākya(6)janyatvaṃ niścitya aśvam ānaya gāṃ badhāneti vākyāṃtare āvāpodvāpābhyāṃ gopadasya gotvaviśi(7)ṣṭe śaktiḥ aśvapadasya aśvatvaviśiṣṭe śaktir iti vyutpadyate ||     ||     || (fol. 3v4–7 or exp. 64t4–7)

«End of the sub-commentary:»

vivaraṇād yathā pacati pākaṃ karotīti yatnārthakakaritinā sarvākhyātavyākhyānād ākhtātasya yatnatvaviśi(10)ṣṭe śaktigrahaḥ siddhapadasānnidhyāc chaktigrahas tu vikasitapa⟪‥⟫dma ityādyagramagraṃtha eva sphuṭībhaviṣyatīty alaṃ palla(11)vitena ||     || ❁ || ❁ ❁ ❁ ❁ ❁ ❁ ❁ ❁ ❁ (fol. 4r9–11 or exp. 64b9–11)

«Colophon of the root text:»

«Colophon of the commentary:»

«Sub-colophon of the sub-commentary:»

iti tarkasaṃgrahadīpikāyāṃ prakāśe bha⟪‥⟫gavadarpite pratyakṣaparicchedaḥ samāptam (!) || ❁ || ❁ || (3) || śubhaṃ bhavatu ||

śake || 17 || śeṃ || 66 ||

(4) pustakam idam daivajñabhā(ja)jośītatputradhuṃḍhirājajośītatputraśrīkṛṣṇaśarmaṇā maṇirāma(‥‥‥‥)(5)purakaratatsakāśāt maulyena krayakrītaṃ mū⟪‥⟫lyaṃ rūpyacaturthapādārdhasahitaṃ || satyān nāsti paro (6) dharmaḥ || rāmanagaravāle  || saṃvat 1901 || śrīr astu || ❁ || ❁ || ❁ || (fol. 35v2–6)

«Colophon of the sub-commentary:»

Microfilm Details

Reel No. B 51/15

Exposures 70

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols 9v–12r(second foliation) and 2v–3r(third foliation)

Catalogued by BK

Date 03-01-2006

Bibliography