B 520-12 Navagṛhapraveśavidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 520/12
Title: Navagṛhapraveśavidhi
Dimensions: 26 x 11 cm x 121 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: NS 825
Acc No.: NAK 1/546
Remarks: A 866/3


Reel No. B 520/12

Inventory No. 46725

Title Navagrahapraveśavidhi

Remarks

Author

Subject Tantrik Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 26.0 x 11.0 cm

Binding Hole(s)

Folios 121

Lines per Folio 7

Foliation figures in the middle right hand margin on the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/546

Manuscript Features

Excerpts

Beginning

❖ oṁ namaḥ śrīgurave ||


tataḥ śrīsiddhilakṣmīkramathaṇḍilārccanaṃ || marjjātā theṃ vasape(!) || thaṇḍiligṅavane

hnasakanatayāvacchāyā snānayāya || || tritatvena ācamanaṃ || khphraṁ hrāṁ ātmatatvāya svāhā ||

khphraṁ hrīṁ vidyātatvāya svāhā || khphraṁ hrūṁ śivatatvāya svāhā (fol. 1r1–4)


End

atra gandhapuṣpadhūpadīpayajñopavīta arccanaṃ pūjāvidhāṇan tatsarvaṃ paripūrṇam astu || || ‥‥‥ ||


prītapretāsanasthā bhavabhayaharaṇo bhairavo mantramūrttiś

canḍī caṇḍāsanasthā gaṇaguruvaṭukā lokapālā phaṇīndrāḥ |

rakṣā yakṣāsu tīrthāpi bhṛgaṇasakalāḥ mātaraḥ kṣetrapālā

yoginyo yogayuktā jalacalakhacalā pānam etat pivantu ||


pibantu devatāś caiva rudrāś caiva vināyakāḥ |

yoginīkṣetrapālāś ca mama dehe vyavasthitāḥ || || (fol. 120v2–121r1)


Colophon

‥ ... ‥ || śrīśrījayabhūpatīndramalladevasanacukacāsadeva pratiṣṭhāsiddhāgni a

itāhutiyajñayāṅāyāthva sā‥riḥ || saṃ 825 bhādrapaṅaśukladaśamīmūlaniścaravānakuhnuḥ || śubha || (fol. 121r1–5)

Microfilm Details

Reel No. B 520/12

Date of Filming 26-08-1973

Exposures 125

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 23-11-2011

Bibliography