B 529-12 Caṇḍikārcanavidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 529/12
Title: Śāradīyapūjāvidhi
Dimensions: 18 x 6.5 cm x 23 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit; Newari
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/2000
Remarks: or Śaratkālikanavarātrapūjāvidhi; A 1249/22


Reel No. B 529/12

Inventory No. 62399

Title Caṇḍikārcanavidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material thyāsaphu

State incomplete

Size 18.0 x 6.5 cm

Binding Hole(s)

Folios 25

Lines per Page 6

Foliation

Scribe Balarām

Date of Copying NS 744

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 8/2000

Manuscript Features

There are two short texts in this manuscript, about Harasiddhistuti and Samayadīkṣā.

1. Harasiddhistuti (Complete transcription:)


❖ oṃ namo harasiddhyai ||

aiṃ 5 ākāśavarṇṇarūpī valam aticapa(2)lā pīnam āgne praṇamya,

bhedantī nābhicakre atigatikuṭi(3)lā arddhanārīśa dehaḥ |

kuṇḍalyākārarūpī tripathagati(4)yutā brahmarandhre vilīnā,

sā śūṣmāśūkṣmarūpā gagaṇaśi(5)vagatāḥ pātu māṃ rudraśakti || 1 ||

❖ namo śvetabhairavāya ||

yā śaktiḥ navakoṭibhedabhuvane śvetaṃ tathā bhairavī,

yā śa(t1)ktiḥ navacakramūlakamale dādhāramārgasthite |

yā śaktiḥ(2) navapīṭhimadhye kamale devī tathā vaṃdati,

sā śaktiḥ nava(3)khaṇḍamaṇḍitakalā pātu vo brahmaśaktiḥ || 2 ||

oṃ namo kau(4)māryyai ||

yā devī māṅgadhenu śravati parikālā bālakaumā(5)rarūpi,

candrādibhyāgnimadhye prakṛtiguṇanidhe pañcadravyā(6)dhikāreḥ ||

raktāṅgīraktavarṇṇā vasati guhagṛhānādagaṃbhī(b1)ghoṣāḥ,

sā devī divyarūpā dadatu mama sadā naumi tāṃ vi(2)śṇuśaktiḥ || 3 ||

oṃ namaś caṇḍikā ugrarūpāḥ raktāṅgīrakta(3)varṇṇā

javakusumanibhā dādimīpuṣparūpāḥ |

tīkṣnākro(4)dhasvarūpā kulakilavacanā ekavaktraṃ trinetraṃ,

devī tvaṃ (5) rudrasiddhi praṇamatasatataṃ guhyacaṇḍi namaste || 4 || (exps. 20b1-21b5)


2. Samayadīkṣā


Excerpts:

❖ oṃ namaś caṇḍikāyai ||

oṃ paraśivādigurubhyo namaḥ ||

atha samayavasīṣṭādīkṣāvi(exp. 25b2)dhiḥ ||

......

atha samayadīkṣāgurumaṇḍalapūjanaṃ || (exp. 26t2)


Excerpts

Beginning

cāya hūṃ ||

5 tvāṃ māṃ juṃ saḥ netratrayāya vauṣaṭ ||

5 mṛtyu ha(2)re astrāya phaṭ || ||

jalapātra pūjā ||

5 jalapātra bhaṭṭā(3)rikebhyo namaḥ ||

gāyatrīna hāya ||

aiṃ hrīṃ ugracaṇḍāya vidma(4)he durgādevī ca dhīmahe, tanno caṇḍi pracodayāt || ||

arghapātrapūjā ||

5 arghapātrāsanāya namaḥ ||

glūṃ slūṃ plūṃ, mlūṃ(5) nlūṃ namaḥ ||

5 ▒ arghapātrapādukāṃ || (exp. 2:1-5)


End

dugu samaya nake || nosi(2)cake || yajamāna, svāna ke laṃkha jonake ||

adyādi vākya || (3) pūrvva janmakṛtaṃ pāpaṃ, paśujanme na jāyate |

sarvvapāpavinirmmu(4)ktaṃ, svargavāsa sa gacchati ||

paśu gṛhnāsi deveśi, prajñayāmi(5) upāmitā |

asyāpi svargga saṃpatti, guhyakālī prayaccha me || (6)

śira chāya || || tarppaṇa 3 || || (exp. 19b1-6)


Colophon

yādṛśaṃ pustakaṃ dṛṣṭvā, tādṛśaṃ litaṃ(!) mayā |

yadi śuddham aśuddhaṃ vā (2) mama doṣo na dīyate || ||

śrīsaṃvat 744 || bhādre rohiṇi(3)tārāyāṃ, kṛṣṇāyām aṣṭamī tithau |

alekhi valarāmena, pusta(4)kaṃ caṇḍikārccanaṃ || ||

śubham astu || 0 ||

śrīśrīcaṇḍikā prī(5)tir astu || 0 ||

surabhiḥ lakṣadānena, vājidānaśatair api (6) |

vīrāṇāṃ pātradānena, tat saṃkhyā phalam ucyate || 0 || (exp. 20t1-6)


Microfilm Details

Reel No. B 529/12

Date of Filming 13-09-1973

Exposures 27

Used Copy Kathmandu

Type of Film positive

Remarks = A 1249/22

Catalogued by KT/RS

Date 26-12-2011

Bibliography