B 532-10 Nṛtyeśvarapañcopacārapūjāvidhi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 532/10
Title: Nṛtyeśvarapañcopacārapūjāvidhi
Dimensions: 21 x 7 cm x 70 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/2185
Remarks:


Reel No. B 532/10

Inventory No. 48779

Title Nṛtyeśvarapañcopacāravidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 21.0 x 7.0 cm

Binding Hole(s)

Folios 71

Lines per Folio 6

Foliation none

Place of Deposit NAK

Accession No. 8/2185

Manuscript Features

Excerpts

Beginning

❖ śrī 3 nāṭyeśvarāya namaḥ ||

atha sadānandanṛtyeśvarpaṃcopacāravidhir llikhyete || ❁ ||

tataḥ puṣpabhājanaṃ kārayet || adyetyādi || yathāvākye ||

śrīsamvattāmaṇḍalānte kramapadanihitānandaśakiḥ subhīmā

śṛṣṭinyāyacatuṣkaṃ akulakulagataṃ pañcakaṃcānyaṣaṭkaṃ|

catvāro pañcako [ʼ]nyaṃ punar api caturaṃ tattao maṇḍalena

saṃśṛṣṭaṃ yena tasmai namati guruvaraṃ bhairavaṃ śrīkujeśa || ❁ || (exp. 4:1– 5t1)


End

adyetyādi || mānavagotrayajamāṇasya śrīśrījayabhūpatīndramallavarmaṇaḥ

kṛtaśrīśrīśrīsveṣṭadevatāprītikāmanayā

kṛtagālavoktaśrīśrīśrīmahālakṣmīmāhātmyakālāsuravadhopākhyāne nāma nāṭakasāṅgopāṅgaṃ

saṃpūrṇatā nivedanasidhyarthaṃ

śrīśrīśrīsadānandanṛtyeśvaramahābhairavārādhanasaṃpūrṇarppaṇasiddhisādhanārthaṃ

paṃcopacārapūjānimityārthe puṣpabhājanaṃ samarppayāmi || ❁ || || || (74t2–75b3)


Microfilm Details

Reel No. B 532/10

Date of Filming 25-09-1973

Exposures 75

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 12-12-2011