B 54-21 Siddhāntaśiromaṇi

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 54/21
Title: Siddhāntaśiromaṇi
Dimensions: 26 x 11.5 cm x 46 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/1811
Remarks:


Reel No. B 54-21 Inventory No. 54663

Title Siddhāntaśiromaṇi and Vāsanābhāṣya

Remarks The text covered is Golādhyāya (with jyotpaatyādhyāya) of the Śiddhāntaśiromaṇi with a commentary on it.

Author Bhāskarācārya

Subject Jyoṭiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.0 x 11.5 cm

Folios 46

Lines per Folio 13–14

Foliation figures on the verso, in the upper left-hand margin under the abbreviation śi. ma. go. and in the lowe right-hand margin under the word śivaḥ

Date of Copying ŚS ? (the stanza in the colophon mentions the date but the meaning of the stanza, we couldn’t get)

Place of Copying Nepāla

Donor Śrīlālaratnākara

Place of Deposit NAK

Accession No. 4/1811

Manuscript Features

Excerpts

«Beginning of the root text:»

siddhiṃ sādhyam upaiti yatsmaraṇataḥ kṣipraṃ prasādāt tathā

yasyāś citrapadā svalaṅkṛtir alaṃ lālityalīlāvatī |

nṛtyantī mukharaṅgageva kṛtināṃ syād bhāratī bhāratī

taṃ tāṃ ca praṇipatya golam amalaṃ bālāvabodhaṃ bruve || 1 || (fol. 1v4–5)

«Beginning of the commentary:»

śrīgaṇeśāya namaḥ ||

śrībhāskarāya namaḥ ||      ||

golādhyāye nije yā yā apūrvā viṣamoktayaḥ |

tās tā bālāvabodhāya saṃkṣepād vivṛṇomy aham || 1 ||        ||

golagrantho hi savistaratayā prāñjalaḥ kin tu atra yā yā apūrvā nānyair uktā uktayo viṣamāḥ santi tās tāḥ saṃkṣepād vivṛṇomi || atra yā yā iti prathamāntapadaṃ tās tā iti dvitīyāntaṃ padaṃ buddhimatā vyākhyeyam ||    || tatrādau tāvad abhīṣṭadevatānamaskārapūrvakaṃ golaṃ bravīmīty āha … bruve vacmi ka[[ḥ]] karttā | ahaṃ bhāskarācāryaḥ | kiṃ golaṃ golādhyāyaṃ kiṃ viśiṣṭam | amalaṃ nirdūṣaṇam | punaḥ kiṃ bhūtaṃ bālāvabodhaṃ aviṣamam ity arthaḥ | kiṃ kṛtvā praṇipatya praṇipātapūrvakaṃ namaskṛtya | kaṃ tam | na kevalam taṃ tāṃ ca | sa kaḥ sā ca kā [[tad āha]] | (fol. 1v1–4 and 5–7)

«End of the root text:»

yā jyānupātataḥ seṣṭavyāsārddhe pariṇāmyate |

ādyadoḥ koṭijīvābhyām evaṃ kāryā tato muhuḥ || 25 ||

bhāvanātas tadagrajyā iṣṭe vyāsadale sphuṭāḥ |

sthūlaṃ jyānayanaṃ pāṭyām iha tan noditaṃ mayā || 26 ||    || (fol. 44v9–10)

«End of the commentary:»

atheṣṭavyāsārddhe jyājñānārtham āha | ādyajyācāpabhāgānām ityādi || yāvadbhir aṃśair ekajyā labhyate tadā ādyajyācāpāṃśāḥ pratibhāgajyakāvidhir iti trisaptapañcabhi[r] 573 bhakte⟨i⟩tyādinā prāg uktaprakāreṇaikabhāgasya jyām ānīya tadbhāvanāto bhāgadvayasyaivaṃ teṣāṃ bhāgānāṃ jyā sādhyā | sābhīṣṭatrij[ya]yā hatā vasvanalābdhivahnibhi3438r bhaktā prathamajyā syāt | tasya tayaiva bhāvanayā dvitīyādyāḥ sidhyanti ||      || (fol. 45v12–13 and 46r1–3)

«Colophon of the root text:»

iti jyotpattiḥ ||     || (fol. 44v10)

«Colophon of the commentary:»

iti śrīmaheśvaropādhyāyasutabhāskarācāryaviracite siddhāntaśiromaṇau jyotpattiḥ samāptā ||     || atra granthasaṃkhyā 100 sarvagolādhyāyasaṃkhyaikyam 2200 || ||

†skandāsyeśamukhena ⟪‥⟫vītivadanāśeṣāsyavarṣe† śake

māse mādhavake sitetaradale sūryāhni meṣe ravau |

svādhyāyāya dalaṃ tridṛkpuri likhitvānvetya nepālake

golādhyāyam alīlikhac chubhm imaṃ śrīlālaratnākaraḥ || 1 ||     || (fol. 46r3–6)

Microfilm Details

Reel No. B 54/21

Date of Filming none

Exposures 48

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 08-07-2008

Bibliography