B 54-5 Laukikanyāyasaṅgraha

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 54/5
Title: Laukikanyāyasaṅgraha
Dimensions: 26 x 11 cm x 96 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Nīti
Date:
Acc No.: NAK 5/5461
Remarks:


Reel No. B 54-5 Inventory No. 27606

Title Laukikanyāyasaṅgraha

Author Raghunāthavarmā

Subject Nyāya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 26.0 x 11.0 cm

Folios 96

Lines per Folio 11

Foliation figures in the upper left-hand and lower right-hand margin of the verso, marginal title: Lau saṃ is above the left foliation,

Place of Deposit NAK

Accession No. 5/5461

Manuscript Features

exp.1 eṣa laukikanyāyasaṃgrahaḥ śrī[[ma]]nnepālarājaguru hemarājaśarmmaṇā niṣpāditaḥ and Stamp: Nepal National Library,

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

yāt kīrttiprabhayā suśuklabhuvane māyāprabhāvaiḥ prabhor

nīlāder janitā pratītir aca(2)lā dyauḥ saṃvṛtā śobhate ||

yac chiṣyo ḍuguṇaiḥ same gurur aho hārdanyakārāpahaḥ

śrīmad rāmadayālur iṃdur amalo mo(3)dāya bhūyāt sadā || 1 || 

natvā śaṃbhuṃ hariṃ gaurīṃ vidhiṃ ḍhuṃḍhiṃ ca bharatīṃ ||

kriyate raghunāthena laukikanyāyasaṃgra(4)haḥ || 2 || (fol. 1v1–4)

End

yo bramhādeś ca viṣṇur vasutanur api yo yaś ca gauryādi mūrttir

yaś cātmā sarvaja(1)ntoḥ śrutiśikharagirāṃ yaś ca tātparyabhūmiḥ |

yasyāvodhātsamuttho vrajati ca vilayaṃ yasya vodhātprapaṃcas

taṃ śuddhaṃ saṃprapadye śiva(2)m amaram ajaṃ śaṃbhum īśānam īḍyaṃ | 4 | (fol. 95v11: 96r1–2)

Colophon

iti śrīsādhuvṛṃdavaṃditapādāraviṃdavairāgyādiratnākaravidvadvara śrīmad rāmadayālu(3)śiṣyeṇa somavaṃśīyavindarāyakulottaṃśa bhagavatparāyaṇa śrīsevīdevyāśritapādāraviṃdaśrīgulāvarāyavarmātmajenodā(4)sīnāvasthena raghunāthavarmaṇā viracito laukikanyāyasaṃgrahaḥ samāptaḥ …(fol. 96r2–4)

Microfilm Details

Reel No. B 54/5

Exposures 98

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 22-04-2005

Bibliography