B 540-31 Pratyaṅgirāstava

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 540/31
Title: Pratyaṅgirāstava
Dimensions: 24 x 9.5 cm x 4 folios
Material: nīlapattra
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/448
Remarks: AN? A 863

Reel No. B 540/31

Inventory No. 55193

Title Pratyaṅgirāstava

Remarks

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.0 x 9.5 cm

Binding Hole

Folios 5

Lines per Folio 6

Foliation figures in the middle right hand margin on the verso

Place of Deposit NAK

Accession No. 1/448

Manuscript Features

On fol. 12r are the yantras.

Excerpts

Beginning

mahāṃ ||    || kacchapamūdrāyā bhūtaśuddhi[ḥ] || aiṁ hrīṁ śrīṁ ▒ ▒ ▒ ▒ śrīṁ hrīṁ aiṁ ||    || ātmapūjā || ▒<ref>khahraṃ</ref> ātmane candanaṃ namaḥ || ▒<ref>khahraṃ</ref> ātmane akṣataṃ namaḥ || ▒<ref>khahraṃ</ref> ātmane avīrabhasmaṃ namaḥ || (fol. 9r1–3)

End

aṃ aṃ aṃ amarīye vara vara vara dedyārahrūkārave gonārair nnārāntadā me jaya jaya padake koṭikarṇādhivāse |

yo vīro vīravaṃdya adhigatiyato yogapīṭhopapīṭhe
nutvā tvaṃ tassya nityaṃ vitara vara śubhe kāmarūpāvarīrṇaṃ ||

nāṃnā kṣatrāvalīyaṃ paṭhati bhayaśaḥ mantrasiṃhaṃ praśītā
divyadivyādivighnāprabhavam iha bhave naiva †mīdaevipravā† || (fol. 11r5–11v4)

Colophon

iti śrī 3 siddhilakṣmīmate prakāśe jayadrathavidyāpīṭhe pratyaṃgiryā kṣatrāvalipīṭhe stavaṃ samāptaṃ ||    || pañcavali[ḥ] || jamarāsanāya pādukāṃ || śrī (fol. 11v4–6)

Microfilm Details

Reel No. B 540/31

Date of Filming 08-11-1973

Exposures 8

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 01-02-2011


<references/>