B 540-6 (Vividhaviṣayasaṃgraha)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 540/6
Title: Pratyaṅgirāstava etc.
Dimensions: 14 x 5.5 cm x 38 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 8/500
Remarks:

Reel No. B 540/6

Inventory No. 55194–55197

Title [Vividhaviṣayasaṃgraha]

Remarks

Author

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 14.0 x 5.0 cm

Binding Hole

Folios 31

Lines per Folio 4

Foliation none

Place of Deposit NAK

Accession No. 8/500

Manuscript Features

The texts in the manuscript are

  1. Pratyaṅgirāstava
  2. Lakṣmīstotra
  3. Siddhilakṣmīstotra
  4. Stotrāṇi

Excerpts

Beginning

lapradā || 13 ||

namaḥ svāhā ca vauṣaṭ ca hūṁkāravaṣāḍamtrake |
etanmantrāmahādevī manrarūpāvatāriṇī || 15 ||

ādhāre tu sthitā devī ‥jagnakuṭilākṛti |
sarppakkuṇḍalanī śaktir agamyāgamyacāriṇī || 14 ||

sanais sanaiḥ pracāreṇa brahmāṇḍadvābhedinī |
aṇimādimahāsiddhir ṛddhisiddhipradāyinī || 1⟨4⟩[6] ||

pañcātmā piṇḍasaṃyuktā rādyalakṣmīpradāyinī |
lakṣmīr varddhayate devī dīpakaṃ parameśvarī || 17 ||

sthūlarūpā maheśāni navatyādiśatadvaye |
saptādaseṣa navamasapapañcaśaḍākṣare || 18 ||

ekākṣare mahādevī sūkṣmarūpā ca te namaḥ |
ete mantrā mahādevi mantramātar maheśvarī || 19 || (exp. 2.1–3b4)

End

tvaṃ gaurī tvaṃ śivā tvaṃ naṭa iva vividhākārajālatvam ekā ||
mātaḥ pādāraviṃde dvayamadhūkaraniratāsvādayasvaitadīye
sadyaś cittadvirehe vitarabhagavati snehayuktatvatkaṭākṣāiḥ |
kṣonīºpālāham āṃgatpharitamanigaṇaprācchalacvānavīcī

dhautāṃhnitvaṃ pradante guruvaravacane prahṛtatvaṃ maheśi || 6 || (fol. 31t3–32t1)

Microfilm Details

Reel No. B 540/6

Date of Filming 08-11-1973

Exposures 33

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by AP

Date 25-01-2011