B 57-18 Sarvadarśanasaṅgraha

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 57/18
Title: Sarvadarśanasaṅgraha
Dimensions: 31.5 x 16 cm x 37 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Darśana
Date:
Acc No.: NAK 4/707
Remarks:


Reel No. B 57-18 Inventory No. 63138

Title Sarvadarśanasaṃgraha

Author Mādhava

Subject Darśana

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 32.0 x 15.6 cm

Folios 37

Lines per Folio 17

Foliation figures in the upper left-hand margin under the abbreviation sarvada. saṃgra. and in the lower right-hand margin on the verso

Place of Deposit NAK

Accession No. 4/707

Manuscript Features

The text begins with Cārvāka system and ends with Pātañjala.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

nityajñānāśrayaṃ vaṃde niśreyasa(!)nidhi śivaṃ ||

yenaiva jātaṃ mahyādi tenaivedaṃ sakartṛkaṃ ||

pāraṃgataṃ sakaladarśanasāgarāṇām

ātmocitārthacaritārthitasarvalokaṃ ||

śrīśārṅa(!)pāṇitanayaṃ nikhilāṃgaprajñaṃ

sarvajñaviṣṇugurum anvaham āśraye[ʼ]haṃ ||

śrīmatsāyaṇadugdhābdhikaustubhena mahaujasā ||

kriyate mādhavāryeṇa sarvadarśanasaṇgrahaḥ ||

pūrveṣām atidustarāṇi sutarām āloḍya śāstrāṇy asau

śrīmatsāyaṇamādhavaḥ prabhur upanyāsthat(!) satāṃ prītaye ||

dūrotsāritamatsareṇa manasā śṛṇvaṃtu tat sajjanā

mālyaṃ kasya vicitrapuṣparacitaṃ prītyai na saṃjāyate ||

atha kathaṃ parameśvarasya niśreyasa(!)padatvaṃ abhidhīyate || bṛhaspatimatānusāriṇā nāstikaśiromaṇinā cārvākeṇa tasya dūrotsāritatvāt | durucchedaṃ hi cārvākasya ceṣṭitaṃ (fol. 1v1–5)

End

evaṃ ca cikitsāśāstravad yogaśāstraṃ caturvyūhaṃ yathā cikitsāśāstraṃ rogo rogahetur ārogyaṃ bheṣajam iti tathedam api saṃsāraḥ saṃsārahetur mokṣopāya iti tatra duḥkhamayaḥ saṃsāro heyaḥ pradhānapuruṣayoḥ saṃyogo heyabhogahetuḥ tasyātyaṃtikī nivṛttir hānaṃ tadupāyaḥ samyag darśanaṃ evam anyad api śāstraṃ yathāsaṃbhavaṃ caturvyūham ūhanīyam iti sarvam avadātaṃ || || (fol. 37v7–9)

«Sub-colophon:»

iti sarvadarśanasaṃgrahe pātaṃjalaṃ darśanaṃ || || || itaḥ paraṃ sarvadarśanaśiromaṇibhūtaṃ śāṃkaradarśanam anyatra likhitam ity atropekṣitam iti || 

namaḥ śivābhyām aśivāpahābhyām

aśeṣakalyāṇaviśeṣitābhyāṃ ||

asaṃbhavābhyāṃ śrutisaṃbhavābhyāṃ

namo namaḥ śaṃkarapārvatībhyāṃ || 1 ||

namaḥ śivābhyāṃ navayauvanābhyāṃ

parasparāśliṣṭavapurdharābhyāṃ ||

nageṃdrakanyāvṛṣaketanābhyāṃ

namo namaḥ śaṃkaravārvatībhyāṃ || ❁ ❁ ❁ (fol. 37v9–11)

Microfilm Details

Reel No. B 57/18

Date of Filming none

Exposures 41

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 30v–31r

Catalogued by BK

Date 11-12-2007

Bibliography