B 58-5 Nyāyaratnākara

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 58/5
Title: Nyāyaratnākara
Dimensions: 32 x 10 cm x 28 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Mīmāṃsā
Date:
Acc No.: NAK 5/6763
Remarks:


Reel No. B 58-5 Inventory No. 48964

Title Nyāyaratnākara

Author Śrīcandra

Subject Mīmāṃsā

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 32.0 x 10.0 cm

Folios 28

Lines per Folio 11

Foliation figures in the upper left-hand margin under the abbreviation nyāyaratnākara and in the lower right-hand margin under the word rāmaḥ on the verso

Scribe Harikara / Devīramaṇa

Date of Copying VS 1985

Donor Hemarāja

Place of Deposit NAK

Accession No. 5/6763

Manuscript Features

Excerpts

Beginning

oṃ namo nārāyaṇāya ||     ||

atrāvāntarakāryatatrataivādhyāyārtha iti śrīkaraḥ tathā hi kāryārtham anuṣṭhānam ataḥ kāryatantratvād eva tantrato nānyathā tathākaraṇasya prayājāder deśādeś cābhedāt kārya(2)syāṃgāpūrvasya tantratvaṃ svajñānam | tathā kāryata evottaraṣaṭke citteti na kāryam anapekṣyānuṣṭhānatantratādhīḥ | (fol. 1v1–2)

End

prātaḥsavanīyānāṃ puroḍāśānāṃ haviṣkṛ(2)d āktāṃtaṃ prātaḥkālaṃ na savanīyāṃtarāṇāṃ tathā vājapeye kratupaśavaḥ prājāpatyāś ca tatrā‥‥paiṣaḥ kratupaśūnāṃ tathā kṛṣṇagrīvayoḥ saumyena vyavāyāt | pūrvasya kṛṣṇagrīvasya (3) puro nuvākyāmanotāveti. śeṣaṃ bhāṣyādāv anusaṃdheyam iti ||     || (fol. 28r1–3)

Colophon

iti mahāmahopādhyāyaśrīcandrakṛtau nyāyaratnākare ekādaśādhyāyaḥ saṃpūrṇaḥ ||     ||     ||     ||     || (fol. 28r3)

lasaṃ. 258 kahnau grāme mahopādhyāyaśrīratnākarātmajena paṭhatā śrīharikareṇa likhitam idaṃ pustakam | 

yathā yathā nirūpya jagat tathā tathā vṛthā | (!)

arāripādapūjanaṃ paraṃ (5) sthiraṃ vibhāvaya |

sad akṣaraṃ brahma ya īśvaraḥ pumān

guṇormisṛṣṭisthitikālasaṃlayaḥ |

pradhānabudhyādijagatprapaṃca‥

sa no stu viṣṇur matibhūtimuktidaḥ |

garīyobhir vi(6)dvatpariṣadi sadoṃgītamahimā

mahopādhyāyaśrīguṇaratir abhūd yasya janakaḥ |

asau candraḥ śrīmān kṛtanaya‥ratnākaram imaṃ

nibaṃdhaṃ †pośālīkalakalamakedāramihiraḥ† ||

(7) ity antalikhitāt prācīnatāḍapatrapustakād (!) uddhṛtya svakīyabhāratībhavanārthaṃ śrīmadrājaguruhemarājavidvadvarājñayā devīramaṇadvārā vilikhya (!) vaikramābde 1985 śrāvaṇe māsi sampā(8)ditam idam || śubham ||     ||     ||      ||      ||     ||     ||     ||      ||      ||     || (fol. 28r4–8)

Microfilm Details

Reel No. B 58/5

Exposures 30

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 14-11-2006

Bibliography