B 59-27 Aparokṣānubhūti

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 59/27
Title: Aparokṣānubhūti
Dimensions: 31.5 x 15.5 cm x 172 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/5634
Remarks:


Reel No. B 59-27 Inventory No. 3853

Reel No.:B 59/27

Title Aparokṣānubhūti

Remarks = paṃcadaśītattvavivekaḥ; with comments by Rāmakṛṣṇa

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 31.5 x 15.5 cm

Folios 172

Lines per Folio 13–14

Foliation figures on upper left-hand beneth the marginal title: tattva / ta. vi and lower right-hand margin of the verso,

Place of Deposit NAK

Accession No. 5/5634

Manuscript Features

folios are in disorder,

Excerpts

Beginning

[Ṭīkā]

ḥ || śrīgaṇeśāya namaḥ || śrīgurubhyo namaḥ ||

oṃ natvā śrībhāratītīrthavidyāraṇyamunīśvarau ||

pratyaktatvavivekasya kriyate pada(2)dīpikā || 1 ||

prāripsitasya graṃthasyāvighnena parisamāptipracayagamanābhyām śiṣṭācārapariprāptam īṣṭadevatāgurunamaskāra(3)lakṣaṇaṃ maṃgalācaraṇaṃ svenānuṣṭhitaṃ śiṣyaśikṣārthaṃ ślokenopanibadhnāti arthād viṣayaprayojane ca sūcayati || nama iti || || (fol. 1v1–3)

[Mūla]

namaḥ śrīśaṃkarānaṇdaṃ gurupādāṃbujanmane ||

sa vilā(8)sa mahāmohagrāhagrāsaikakarmaṇe || ❁ || śrī || (fol. 1v7–8)

End

dhanyo ʼhaṃ dhanyo ʼhaṃ

karttavyaṃ yena vidyate kiṃcit ||

dhanyo ʼhaṃ dhanyo ʼhaṃ

prtavyaṃ sarvam adya sampannaṃ || 93 ||

dhanyo ʼhaṃ dhanyo ʼhaṃ

(5) tṛpter me koyamā bhavelloke ||

dhanyo ʼhaṃ dhanyo ʼhaṃ

dhanyā dhanyaḥ punaḥ punardhanyaḥ || 94 ||

tṛptidīpaṃ imaṃ nityṃ ye ʼnusaṃdadhate budhāḥ

brahmānaṃde nimajjamta(8)s te tṛpyaṃti nirṃtaram || 97 || (fol. 113r4–5,7–8)

evaṃ vidhapuṇyasampādakam ātmānam anusṛtya tuṣyati ||

asyeti || idānīṃ samyagjñānasādhanaṃ śāstraṃ tad upapaddeṣṭāram ācā(10)ryaṃ cānusmṛtya tuṣyati || ahośāstramiºº 95 punaś ca śāstrajanyaṃ jñānaṃ tajjanyaṃ sukhaṃ cānusmṛtya sṃtuṣyati ahojñānam i (11)ti graṃthābhyāsaphalam āha tṛptīti 96 (fol. 113r9–11)

Colophon

iti śrīvidyaraṇyamuniviracite paṃcadaśīgraṃthe brahmānaṃde paṃcamodhyyaḥ || ○ ||

iti śrīmatparamahaṃsaparivrājakācārya śrībhāratītīrthavidyāraṇyamunivarya kiṃkareṇa rāmakṛṣṇākhya viduṣā viracite brahm,ānaṃde viṣayānaṃdo nama paṃcamodhyāyaḥ || 5 || iti śrīpṃcadaśīgraṃthaḥ sampūrṇaḥ || 1 || samat 1884 māsa caitra vīdī 7 vāra caṃdravāsare līṣītaṃ brāhmaṇa oṃkāragrāmasājāṃpura madhye śubhama stuḥ (!) (fol. 113r(57)11–12)

Microfilm Details

Reel No. B 59/27

Exposures 194

Used Copy Kathmandu

Type of Film positive

Remarks 1–33, filmed twice, separate foliation and written in different hand, folios are in disorder,

Catalogued by MS/SD

Date 28-06-2005

Bibliography