B 60-11 Aparokṣānubhūti

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 60/11
Title: Aparokṣānubhūti
Dimensions: 30 x 13 cm x 21 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/6982
Remarks:


Reel No. B 60-11 Inventory No. 3852

Reel No.:B 60/11

Title Aparokṣānubhūti

Author Vidyāraṇya

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 30.0 x 13.0 cm

Folios 21

Lines per Folio 12

Foliation figures in the both margin of the verso, beneath the marginal title: a kṣa \ aparokṣa and rāma

Date of Copying VS1902 śāke 1767

Place of Deposit NAK

Accession No. 5/6982

Manuscript Features

Stamp Nepal National Library

Excerpts

Beginning

śrīgaṇeśāya namaḥ | śrīkṛṣṇāya namaḥ ||

svaprakāśaś ca hetur yaḥ paramātmā cidātmakaḥ ||

aparokṣānubhūtākhyaḥ so ʼhamasmi paraṃ sukhaṃ || 1 ||

īśagurvātmabhedādyaḥ sakalavyavahārabhūḥ ||

aupādhikaḥ svacit mātraḥ so ʼparokṣānubhūtikaḥ || 2 || (fol. 1v1–2)

śrīhariṃ paramānandam upadeṣṭāramīśvaraṃ ||

vyāpakaṃ sarvalokānāṃ kāraṇaṃ taṃ namāmyahaṃ || 1 || (fol. 1v6)

End

dṛśyaṃ hyadṛśyatāṃ nītvā brahmākāreṇa ciṃtayet ||

vidvānnitye sukhetiṣṭhed dhiyā cidrasapūrṇayā || 42 ||

ebhir aṃgaiḥ samāyukto rājayoga udāhṛtaḥ ||

kiṃcitpakva kaṣāyāṇāṃ haṭayogena(!) saṃyutaḥ || 43 || (fol. 20v6–8)

Colophon

iti śrīmacchaṃkarācāryaviracitā aparokṣānubhūtiḥ sampūrṇāḥ śubham || ❁ || ❁ || ❁ || (fol. 20v9)

yatprasādādahaṃ śabda pratyayālaṃbanaṃ hi yaḥ ||

ahaṃ sa jagadālambaḥ kāryakāraṇavarjitaḥ || 5 ||

tasya śrīgururājasya padābje tu samarpitāḥ ||

dīpikā mālikā seyaṃ tatkṛpāguṇagumphitā || 6 || (fol. 21v5–7)

iti śrīvidyāraṇyasvāminā viracitā aparokṣānubhūtidīpikā samāptāḥ || samvat 1902 śāke 1767 sāla miti vaiśāṣa(!) kṛṣṇa ṣaṣṭyām 6 ravivāre 1 likhitvāya (!) śivārpaṇam || || || || || ❁ || (fol. 21v8-10)

Microfilm Details

Reel No. B 60/11

Exposures 22

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 12-02-2004

Bibliography