B 60-13 Aniravācanīyavādārtha

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 60/13
Title: Aniravācanīyavādārtha
Dimensions: 31.5 x 12 cm x 28 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/5657
Remarks:

Reel No. B 60/13

Inventory No. 3196

Title *Advaitasiddhāntavidyotanī

Remarks

Author Brahmānandasarasvatī

Subject Vedānta

Language Sanskrit

Text Features Gauḍabrahmānaṃdīye anirvacanīyākhyavādārthonāma prathamaḥ parichedaḥ ||

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 31.5 x 12.0 cm

Binding Hole

Folios 28

Lines per Folio 11

Foliation figures in the both margin of the verso, beneath the marginal title: ā ni and rāma

Place of Deposit NAK

Accession No. 5/5657

Manuscript Features

(reel is in disorder)

B 60/13 has not number card so included with B /12,
B 60/14th is numbered as B 60/13
B 60/14 has card but text is not available

Excerpts

Beginning

śrīgaṇeśāya namaḥ || śrīgurubhyo namaḥ || śrīsarasvatyai namaḥ ||

sadanaṃtacidānaṃde jagatī yatra jāyate ||
rajatādīvaśuktyādau tadevāhaṃ parāgatiḥ || 1 ||

nanu deśāṃtarīya rajatādereva bhānenopapattāvidaṃ rajatam ityādi bhramasthale śuktyādau rajatādityutpattikalpane gauravamiti cen-na | rajatādau cakṣurādeḥ
sannikarṣaṃ vinā cākṣuṣādyanupapatteḥ || na ca laukika viṣayatā saṃbaṃdhenaiva cākṣuṣādikamprati cakṣurādisaṃprayogasya hetutvād alaukika cākṣuṣādikam alaukikajñānālakṣaṇādi saṃprayogenaiva bhaviṣyatīti vācyaṃ || (fol. 1v1–4)

End

ukata caramapariṇāmasya tu paścād sattāyām niyāmakābhāva iti cen-na | prāradhva(!)bhoga tatkarmaṇaḥ dehādi nivṛttau pratibaṃdhakatvena videhakaivalyaparyaṃtaṃ manovṛtyādirūpasya prāradhva(!) bhogopayuktaprapaṃcasya satve ʼpyagre tadasattāyāṃ tatvapramāyā tatvajñāna tatprayukta pūrvāvasthāniyatatvād iti dik ||    || (fol. 27v9–11)

Colophon

ity advaitasiddhāntavidyotane paramahaṃsaparivrājakācārya śrībrahmānaṃdasarasvatīviracite gauḍabrahmānaṃdīye anirvacanīyākhyavādārthonāma prathamaḥ parichedaḥ ||
śrīgurumūrttaye namaḥ śrī sāṃbasadāśivāya namaḥ graṃthasaṃkhyā 1075 (fol. 27v11–28r2)

Microfilm Details

Reel No. B 60/13

Date of Filming

Exposures 30

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/SG

Date 12-02-2004