B 60-14 Advaitabrahmasiddhi

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 60/14
Title: Advaitabrahmasiddhi
Dimensions: 33 x 15 cm x 34 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/5548
Remarks:


Reel No. B 60-14 Inventory No. 1059

Reel No.:B 60/14

Title Advaitabrahmasiddhi

Remarks [reel in disorder card no. B 60/13 is instead of 14]

Author Sadānandakāśmīra

Subject Vedānta

Language Sanskrit

Text Features

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 33.0 x 15.0 cm

Folios 34

Lines per Folio 12–13

Foliation figures in upper left-hand and lower right-hand margin of the verso, beneath the marginal title : a. si

Accession No. 5/5548

Manuscript Features

Stamp Nepal National library

available folios: 1–26,1–8

at exp.1 is a memo of scribe

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ

oṃ namāmi sagduruṃ śāṃtaṃ brahmānaṇdaṃ munīśvaraṃ

yatkṛpālavaleśena satarkasphuraaṃ mama 1

śrīman nārāyaṇācāryaṃ sanātanaśivaṃ sadā

vaṃdehaṃ vāṅmana(!)kāyaidvaitadhvāṃta nivṛttaye 2

śrutisiddhaṃ ca yadbrahma saccidānaṃdamadvayaṃ

tadatra ciṃtyate tarkair manomalanivṛttaye 3 (fol. 1v1–3)

End

… tathā ca vṛtyātiriktasatyavastusatvena dvaitāvaśyaṃbhāveti viyadādi prapaṃcopi satya evāstviti dvaitasatyatvāpatteś ca ātmano jñānasukhātmakatve mānābhāvāc-ca na ca nityaṃ vijñānamānandaṃ brahma iti śrutir mānam iti vācyaṃ utpatti vināśavator jñānasukhayoḥ ahaṃ jāne ahaṃ sukhīti svabhinnatvenānubhūyamānayo brahmā bhinnasādhane pratyakṣabādhāt ānaṃdavṛtyeti śrutvāmatva…

(fol.[34]8r11-13)

Colophon

|| iti śrīparamahaṃsaparivrājakācārya śrībrahmānandasarasvatī śrīpādaśiṣya śrīsadānandakāśmīraviracitāyāṃ guruśabdābhidheyavicāre jagattatvanirūpaṇavyājena durdurūḍhavādiśiraśī (!) prathamo mudgaraprahāraḥ || 1 || || ❁ || śrīr astu || śubhaṃ bhavatu || || ❁ śrīrāma || || ❁ || || śrīkṛṣṇayanaḥ (!) || (fol.25r3–5)

iti pradānakhaṇḍanena satkāryavādakhaṇḍanam (fol. 23v13)

Microfilm Details

Reel No. B 60/14

Date of Filming Not given

Exposures 35

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 09-02-2004

Bibliography