B 60-15 Aṣṭāvakragītā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 60/15
Title: Aṣṭāvakragītā
Dimensions: 28 x 15 cm x 55 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 4/143
Remarks:


Reel No. B 60-15 Inventory No. 4718

Title Aṣṭavakragītā

Author Aṣṭāvakra

Commentator Viśveśvara

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 28.0 x 15.0 cm

Folios 55

Lines per Folio 10–11

Foliation figures in both margin of the verso beneath the marginal title: aṣṭā

Scribe bhata raṇachoḍjī śāmajī

Date of Copying Samvat 1880

Place of Copying Jīrṇadurganivāsī

Place of Deposit NAK

Accession No. 4/143

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

yad ajñānāj jagajjātaṃ yad vijñānād vilīyate ||

taṃ natvā saccidānandaṃ kuva (!) dhyātmapradīpikaṃ || 1 ||

iha tāvad ātmānaṃdānubhavaparipūrṇīkṛtānekaśiṣyavrātaḥ paramakāruṇiko bhagavān a ʼṣṭāvakramuniḥ (!) sakalamumukṣujanam uddidhīrṣuḥ śiṣyaṃprati mokṣopāyam upadiśati muktim iti | (fol. 1v1–3)

|| śrīgaṇeśāya namaḥ ||

muktim ichasi (!) cet tātaḥ viṣayān viṣavat tyajaḥ

kṣamārjavadayātoṣasatyaṃ pīyūṣavad bhajaḥ || 1 || (fol. 1v6-7)

End

viṃśatyeka iti || aṣṭāvakrasaṃkhtākramaṃ viṃśatyekoviṃśadbhiḥ khaṃḍaiḥ viṃśatyekamitaiḥ ekaviṃśatikhaṃḍair ity artha || kiṃ ṣaḍbhiḥ ślokair ātmā agni madhya khaiḥ jīvātmābhedabhinnā ātmād vai (!) agnistrayaḥ madhyakhaṃ ca madhye śūnyaṃ aṅkānāṃ vamato gatir iti nyāyāt || ante dvau madhye khamādau trayaṃ || 302 || dvādhikais triśataślokair ity arthaḥ || ślokasaṃkhyām upasaṃharati || avadhūtā ʼnubhūtirūpo graṃthas tasya saṃkhyākramo vidyate yeṣu te saṃkhyākramāḥ īdṛśāḥ ślokāḥ amī kathitā ity arthaḥ || 6 || || (fol. 55r1–7)

viṃśatyekamitaiḥ khaṃḍaiḥ ślokairātmani madhyakhaiḥ ||

avadhūtā ʼnubhūteś ca ślokāḥ saṃkhyākramākramī || 6 || (fol. 55r5–6)

Colophon

ity aṣṭāvakre saṃkhyākramāḥ || ekaviṃśatitamaṃ prakaraṇam || || (fol. 55r6)

|| iti śrī (aṣṭavakraviśveśvaraviracitāyāṣṭāvakrakālasaṃkramaṇāddivyākhyā)<ref name="ftn1">alternately in different color alphabets faded out</ref> samāptaṃ || || || śrīśubhaṃ bhavatu || || śrīrastu || || samvat 1880 āṣāḍhaśukla purṇamāravaudine lī o. bhaṭa raṇachoḍajī śāmajī śrīgoḍajñātīya || śrījīrṇadurga nivāsi || || śubhamastu || || || (fol. 55r7-10)

Microfilm Details

Reel No. B 60/15

Date of Filming Not given

Exposures 55

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 24-02-2004

Bibliography


<references/>