B 60-16 Advaitavāda

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: B 60/16
Title: Advaitavāda
Dimensions: 26 x 11 cm x 16 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 1/1295
Remarks:


Reel No. B 60-16

Inventory No. 1067

Title Advaitavāda

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 11.0 x 26.0 cm

Folios 16

Lines per Folio 11

Foliation figures in the both margin of the verso,

Place of Deposit NAK

Accession No. 1/1295

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || oṃ brahmaiva ||

oṃ yuṣmadasmadasmatpratyayagocarayor viṣayaviṣayiṇostamaḥprakāśavadviruddhasvabhāvayor itaretarabhāvānupapattau siddhāyāṃ tad dharmāṇāmapi sutarām itaretarabhāvānupapattir ityatosmatpratyayagocare viṣayiṇi cidātmake yuṣmatpratyayagocarasya viṣayasya tad dharmāṇāṃ cābhyāsas tad viparyayeṇa viṣayiṇas tad dharmāṇāṃ [[ca]] viṣayedhyāso mithyeti bhāvituṃ yuktaṃ || (fol. 1v1–4)

End

brahma ca sarvajñaṃ sarvaśakti jagadutpattisthitināśakāraṇam ityuktaṃ | sāṃkhyādayastu pariniṣṭhitaṃ vastu pramāṇāṃtaragamyam eveti manyamānāḥ pradhānādīni kāṇāntarāṇyanubhimānās tatparatayaiva vedānta vākyāni yojayaṃti || || sarveṣveva vedānta vākyeṣu anumānenaiva kāryeṇa || (fol. 16r10-16v3)

Microfilm Details

Reel No. B 60/16

Date of Filming Not given

Exposures 17

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 09-02-2004