B 60-18 Atharvaśīrṣopaniṣad

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 60/18
Title: Atharvaśīrṣopaniṣad
Dimensions: 21 x 9.5 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 5/4756
Remarks:


Reel No. B 60-18 Inventory No. 5229

Reel No.:B 60/18

Title Atharvaśīrṣopaniṣad

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 12.5 x 9.2 cm

Folios 6

Lines per Folio 9–10

Foliation figgures in the both margin of the verso,

Accession No. 5/4756

Manuscript Features

Stamp Bhīmasamśera

Excerpts

Beginning

śrī || hariḥ oṃ | bhadraṃ kaº svastina I º | atharvaśiropanīṣat prāº oṃ somaḥ pavate jānitā matīnāṃº sāku | devāha vai svargaṃ lokamagamas te devā rudramapṛcchan ko bhagavān iti so vravīd aham ekaḥ prathamamāsaṃ varttāmi ca bhaviṣyāmi ca nānyaḥ kaścanamatto vyatirikta iti (fol.1r1–3)

End

adyamūrddhānamasya sraṃsīryotharvāhṛdayaṃ ca yanmasti vakādūrdhvaṃ prairayan pavamānārtha śīrhastadvātharvaṇaśirādevakośaḥ sa mubjitus tat prāṇobhirakṣatu || śriyam annamathomanaḥ śrīyamaṃnamathomanā vidyāmanna mathomano mokṣamannamathomanomanaḥ || 30 || oṃ śāṃº 3 || (fol.6v7–11)

Colophon

ity atharvaśiropaniṣat samāptaḥ || bhadraṃkaº svastinaº (fol.6v11–12)

Microfilm Details

Reel No. B 60/18

Date of Filming Not given

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 09-02-2004

Bibliography