B 60-24 Ῑśāvāsyopaniṣad

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 60/24
Title: Ῑśāvāsyopaniṣad
Dimensions: 20 x 11.5 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 5/4668
Remarks:


Reel No. B 60-24 Inventory No. 24326

Title Ῑśāvāsyopaniṣad [kaṇvaśākhā]

Subject Upaniṣad

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 20.0 x 11.5 cm

Folios 2

Lines per Folio 27

Foliation figures in the upper left-hand and lower right-hand margin of the verso, beneth the marginal title: īśa and upa

Place of Deposit NAK

Accession No. 5/4668

Manuscript Features

Stamp Nepal National Library

Excerpts

Beginning

śrīmanmahātripurasundaryai namo namaḥ ||

oṃ īśāvasyamidaṃ sarvaṃ yat kiṃ ca jagatyāṃ jagat |

tena tyaktena bhuñjīthā mā gṛdha kasyasviddhanaṃ || 1 ||

kurvanneveha karmāṇi jijīviṣehyataṃ samāḥ ||

evaṃ tvayi nānyathetosti na karma lipyate nare || 2 ||

asuryā nāma te lokā aṃdhena tamasāvṛtāḥ ||

tā ste pretyābhigacchaṃti ye ke cātmahano janāḥ || 3 || (fol. 1v1–5)

End

vāyuranilamamṛtamathedaṃ bhasmāṃta guṃ śarīraṃ ʼ oṃ kratosmara kṛta guṃ smara kratosmaraḥ kṛta guṃ smaraḥ || 17 || agnenaya supathā rāye asmān viśvāni deva vayunāni vidvān yuyodhyasmajjuhurāṇameno bhūyiṣṭhāṃ tena ma uktiṃ vidhema || (fol. 2v3–6)

Colophon

iti kāṇvaśākhāyāṃ īśāvāsyopaniṣat samāpta(!) || 1 || || ❁ || ❁ || ❁ || ❁ || (fol.2v6–7)

Microfilm Details

Reel No. B 60/24

Date of Filming Not given

Exposures 3

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 24-02-2004

Bibliography