B 60-25 Uttaragītā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 60/25
Title: Uttaragītā
Dimensions: 27 x 9 cm x 12 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 1/1336
Remarks: subject uncertain;


Reel No. B 60-25 Inventory No. 80345

Title Uttaragītā

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 27.0 x 9.0 cm

Folios 12

Lines per Folio 8

Foliation figures in right-hand margin of the vers,

Place of Deposit NAK

Accession No. 1/1336

Manuscript Features

Excerpts

Beginning

/// pūrvaṃ pṛcchataśca tavārjjuna || 10 ||

sarvvacintāṃ ta(!) parityajya śivacintāparo bhava |

śivasyacitakā ye ca te yānti paramāṃṅgatiṃ || 11 ||

śivacintā sadākālaṃ tyaktācintāñ ca laukikīṃ ||

śivacintāparānityaṃ śivasya gatamānasāḥ ||

śive līyante te pārtha, acireṇa na saṃśayaḥ || 12 || (fol. 2r1–3)

End

|| uttaragītāsu dvitīyakāṇdaḥ ||

prabhuścāhaṃ yadāyuktaṃ lokasyaiva dhanañjaya |

tapaseha vivṛddhārthaṃ karaṇānupakāraṇāt || 229 ||

kṣaravatpaśyamāmyārtha, cākṣarastu maheśvaraḥ ||

tilvadpaśyamāmyārthaḥ tailavacca maheśvaraḥ || 230 ||

puṣpavat pasya māmyārtha gandhavacca maheśvara |

yena sarvvamidaṃ vyāptaṃ jagat sthāvarajaṃgamam (fol. 13v6–8)

Microfilm Details

Reel No. B 60/25

Date of Filming Not given

Exposures 13

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 24-02-2004

Bibliography