B 60-28 Uttaragītā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 60/28
Title: Uttaragītā
Dimensions: 25 x 10 cm x 25 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/3823
Remarks: subject uncertain;


Reel No. B 60-28 Inventory No. 80342

Title Uttaragītā [ adhyāya 1-3 ]

Commentator Gauḍapādācārya

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.0 X 10.0 cm

Folios 25

Lines per Folio 11

Foliation figures in left-hand margin of the verso, beneath the marginal title : u. gī. ṭī

Scribe Murārī

Place of Deposit NAK

Accession No. 5/3823

Manuscript Features

Stamp Nepal National Library.

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

iha khalu bhagavānarjunaḥ dharmakṣetre kurukṣetre aśocyānanvaśocastvam ityārabhya bhagavad upadiṣṭam ātmatatvopadeśaṃ viṣayabhoga prāvṛṇyena vismṛtya punastvevātmatatvaṃ jñātuṃ bhagavaṃtaṃ pṛcchati || yadekam iti || (fol. 1v1–3)

|| arjuna uvāca ||

yadekaṃ niṣkalaṃ brahma vyomātītaṃ niraṃjanaṃ ||

apratarkyam avijñeyaṃ vināśotpattivarjitaṃ || 1 ||

kāraṇaṃ yoganirmuktaṃ hetusādhanavarjitaṃ ||

hṛdayāṃbujamadhyasthaṃ jñanajñeyasvarūpakaṃ || 2 ||

tatkṣaṇād eva mucyeta yajjñānāt vrūhi keśava || 3 || (fol. 1v5–7)

End

|| bhikṣānnaṃ deharakṣārthaṃ vastraṃ śītanivāraṇaṃ ||

|| aśmānaṃ hi hiraṇyaṃ ca śākaṃ śālyodanaṃ tathā ||

samānaṃ ciṃtayed yogī yadi ciṃtyamapekṣate || 16 || (fol. 25r6–7)

etādṛśo yogī yadi yogamapekṣeta nānyadviṣayaciṃtāṃ kuryād ityāha || bhikṣānnam iti || yogī dehanirvāhārthaṃ annādi īkṣate || na bhogārthaṃ ciṃtyaṃ mokṣam ichet (!) bhutavastūni aśocinaḥ punarjanma na vidyate bhutavastuni gatam iti na śocati || agāmivastuni api na śocatīti bhāvaḥ || 16 || (fol. 25r2–5)

Colophon

iti uttaragītāyāṃ tṛtīyodhyāyaḥ || (fol. 25r7–8)

iti śrīgauḍapādācāryaviracitāyāṃ uttaragītā ākhyātāyāṃ tṛtīyodhyāyaḥ samāptim agamat || ❁ || ❁ || ❁ || ❁ || ❁ || samvat 1628 vyayasamvatsare māghavadya paṃcamī somavāra taddivase idaṃ uttargītā ākhyāṃ murarīna likhita sadānanda pustakamadaḥ śrīkṛṣṇa jośī || (fol. 25r5,8–10)

Microfilm Details

Reel No. B 60/28

Date of Filming Not goven

Exposures 27

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 24-02-2004

Bibliography