B 60-30 Atharvaśīrṣopaniṣad

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 60/30
Title: Atharvaśīrṣopaniṣad
Dimensions: 20.5 x 8 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 5/4376
Remarks:


Reel No. B 60-30 Inventory No. 5226

Reel No.:B 60/30

Title Atharvaśīrṣopaniṣad

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 20.5 x 8.0 cm

Folios 9

Lines per Folio 6

Foliation figures in the right-hand margin of the verso,

Accession No. 5/4376

Manuscript Features

Stamp Nepal National Library.

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ

oṃ athātaḥ sarvvopaniṣat sāraṃ saṃsārajñāṇa (!)mabhītamatrasūtaṃ śarīlayajñaṃ vyāṣyāsyāmosmin te vapuṣasatrīre viṇāpyagnihotreṇa vināpi saṃkhyayogena samṃśāravimuktirbhavatīti svenavidhiṇānnaṃ bhūmauṇīkṣipyā (!) yānuṣadhayaḥ somarājñīlititisṛbhirannayata (!) iti dvābhyā saṃtu yate yānuṣadhayaḥ (fol. 1v1-4)

=== End ===+ 61-1

tathārvaṇaśirodevakośaḥ sarjitaḥ yata prāṇo abhirākṣāti śriyamanna mathomanaḥ sakṛjjaptvā karmanyo(!) bhavatiddhirjaptvā(!) gānayabhya mama vāpnoti trirjaptvā devamevānu praviśatīti ītyatharvakopa(!) niṣatsvatharvaśiraḥ samāptaṃ || 1 ||

(fol. 9r7–9v3)

Colophon

❖ sumukhaścaikadantaśca kapilo gajakarṇakaḥ ||

laṃbodaraśca vikaṭo vighnanāśo gaṇādhipaḥ ||

dhūmaketurgaṇādhyakṣo bhālacandro gajānanaḥ || dvāda… (fol. 9v4–5)

Microfilm Details

Reel No. B 60/30

Date of Filming Not given

Exposures 8+(61-1)

Used Copy Kathmandu

Type of Film positive

Remarks twice filmed :fol. 1,

Catalogued by MS/SG

Date 09-02-2004

Bibliography