B 60-5 Aparokṣānubhūti

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 60/5
Title: Aparokṣānubhūti
Dimensions: 21 x 11.5 cm x 35 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 4/2108
Remarks:


Reel No. B 60-5 Inventory No. 3856

Reel No.:B 60/5

Title Aparokṣānubhūti

Author Śaṃkarācārya

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 11.5 x 21.0 cm

Folios 35

Lines per Folio 11

Foliation figures in the both margin of the verso, beneath the marginal title: a. ṭī and rāma

Place of Deposit NAK

Accession No. 4/2108

Manuscript Features

Excerpts

Beginning

śrīkṛṣṇāya namaḥ || ||

svaprakāśatvahetor yaḥ paramātmā cidātmakaḥ ||

aparokṣānubhūtākhyaḥ so ʼhamasmi paraṃsukhaṃ 1

īśagurvātmabhedādyaḥ sakalavyavahārabhūḥ

aupādhikaḥ svacintātraḥ(!) soparokṣānubhūtikaḥ 2

tadevam anusaṃdhāya nirvighṇāṃ sveṣṭadevatāṃ

aparokṣānubhūtākhyām ācāryoktiṃ prakāśaye 3 (fol. 1v1–4)

End

tasya śrīgururājasya padābje tu samarpitā ||

dīpikā mālikā seyaṃ tatkṛpāguṇagumphitā || 6 ||

yoṃhaṃ svājñānamātrājjagadidamabhavaṃ khādi dehāntam ādau

sva svapnādivadevasohamadhunā svajñānataḥ kevalam ||

brahmaivāsmya dvitīyaṃ paramasukhamayaṃ nirvikāraṃ vibodhaṃ

jāgṛtyādi tadevadevagurusat svalpaprasādotthitān || 7 || (fol. 35r1–5)

Colophon

iti śrīmatparamahaṃsaparivrājakācārya śrīmadbhagavad goviṃdapādapūjya śrīmacchaṃkarācāryaviracitā ʼparokṣānubhūtidīpikā samāptā || || ajarohamamamarohaṃ pratyagātmabodhohaṃ ||

paramānaṃdamayohaṃ pratyagātmabodho || ham || 1 || (fol. 35r5–8)

Microfilm Details

Reel No. B 60/5

Date of Filming Not given

Exposures 36

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 12-02-2004

Bibliography