B 60-6 Adhyātmasāra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 60/6
Title: Adhyātmasāra
Dimensions: 24 x 9.5 cm x 39 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 5/254
Remarks:


Reel No. B 60-6 Inventory No. 645

Reel No.:B 60/6

Title Adhyātmasāra

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 24.0 x 9.5 cm

Folios 39

Lines per Folio 7

Foliation figures in the both margin of the verso,

Place of Deposit NAK

Accession No. 5/254

Manuscript Features

with a stamp of Nepal National library

34vr, is left blank.

Excerpts

Beginning

oṃ namaḥ śrīvrajrastvāya(!) || ||

natvādevīmasamasukhadām ugratārām ajasraṃ

āsaṃsāraṃ sugadacaraṇaṃ dharmayuktaṃ sasaṃgham ||

śaśvatpādāravinde gurumapi ca tathā ʼdhyātmasārasya cārthaṃ

vakṣe saṃkṣepatodyupravaraguṇagaṇaṃ śiṣya vāñchānurodhāt || (fol. 1v1–3)

End

evaṃ cāṣṭādaśaśatamarut pañcadaṇḍānuvṛddhyā

saṃkrāntīnāṃ dvayadhikadaśadhā saṅgitānāṃ nirodhāt ||

magnaḥ saukhye nivasati sadāharniśaṃ ṣaṣṭhi (!) daṇḍāt

samyak siddhas tadanugadito dvādaśakṣmeśvarasyāt || || || 73 ||

ekaikasyāḥ punarihabhuvo ʼnekakāryādvivṛddher

vākcittardheḥ kati katividhaṃ śakyate varṇanaṃ tat ||

etāvattat prathama bhuvamādāyaśakyaṃ ca vaktuṃ (fol. 39r3;39v2)

Microfilm Details

Reel No. B 60/6

Date of Filming Not given

Exposures 40

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 12-02-2004

Bibliography