B 61-11 Ῑśatattva

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 61/11
Title: Ῑśatattva
Dimensions: 21 x 13 cm x 86 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 4/2140
Remarks:


Reel No. B 61-11 Inventory No. 19345

Title Ῑśatatva

Remarks =Īśāvāsyopaniṣad ṭīkā by; Dharaṇīdhara panta

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian Paper

State incomplete

Size 13.5 x 21.0 cm

Folios 92

Lines per Folio 11

Foliation figures in the top margins may addd later or; as (16-pṛºº-praººDviºº) as 12-56 Dviºº

Place of Deposit NAK

Accession No. 4/2140

Manuscript Features

exp. 91–93 extra foll. 53,54,55, repeated of B 61/12

Stamp Candrasamśera

Excerpts

Beginning

nānupapannam, yāni tu svargādi phalāni karmāṇi tac-cheṣatvaṃ jñānasya pratyucyate stutayenumatir veti ataeva śamadamādyupetaḥ syād ityagrimaṃ sūtram || yat tu adhikopadeśāt tu vādarāyaṇasyaivan tad darśanād iti sūtram || tasyāpyayamartha (!) || (exp. 2:1–3)

End

yat pūrvajaḥ kṣitipatir mama pūrvajena

sampūjito navamitai nidhibhir nibaddhaiḥ

soyaṅgatānugati kena mayā svakīya

vedāntatatvavacanai paritoṣitos tu 5

yasyāmātyo bhīmasiṃhopi nūnam

pārthabhrātā bhīmaseno ʼvatīrṇaḥ

kāraṃkāraṃ śatrubhaṅgaprakāran nīteraṅgānyapyabhaṅgāni kuryāti 6 (fol. 52r7–9)

Colophon

iti śrīkurmācalākhaṇḍaladvāra gīrvāṇaguru śrīmatpremanidhipaṇḍitānuja śrīharinidhipaṃḍitātmaja śrīrevādharapaṇḍitasūnu dharaṇīdharapantakṛtāvīśatatvaṃ samāptim agamat śubham pauṣa 1 / 3 (fol. 92r7–9)

Microfilm Details

Reel No. B 61/11

Exposures 90

Used Copy Kathmandu

Type of Film positive

Catalogued by MS\SD

Date 24-2-2004

Bibliography