B 61-13 (Ῑśāvāsyādy)Upaniṣadaḥ

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 61/13
Title: (Ῑśāvāsyādy)Upaniṣadaḥ
Dimensions: 21.5 x 9 cm x 64 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 5/665
Remarks:

Reel No. B 61/13

Inventory No. 80056

Title [Upaniṣatsaṃgraha]

Remarks

Author

Subject Vedānta

Language Sanskrit

Text Features Index: ĩśa1 kaṭha2 kena3 praśna4 muṇḍaka5 māṇḍū6 śvetāśva7, / Īºº chāṃºº

Manuscript Details

Script Devanagari

Material paper

State complete

Size 8.5 x 11.2 cm

Binding Hole

Folios 64

Lines per Folio 7

Foliation figures in the right margins of verso, double foliation1–29 in right margin and 1–64 in right margins on chāṃ.

Place of Deposit NAK

Accession No. 5/665

Manuscript Features

exp. 1 Stamp: Nepal National Library and Index: ĩśa1 kaṭha2 kena3 praśna4 muṇḍaka5 māṇḍū6 śvetāśva7, \ Īºº chāṃºº also in margial title

Excerpts

Beginning

oṃ namo bhagavate vāsudevāya ||

īśāvāsyamida guṃ sarvaṃ yat kiṃ ca jagatyām jagat |
tena tyaktena bhuñjithā māgṛdha kasyasviddhanaṃ |
kurvan-n eveha karmāṇi jijīviṣechata guṃ samāḥ |
evaṃ tvayi nānyathetosti na karma lipyate nare |
asūryā nāma te lokā aṃdhena tamasā vṛtāḥ |
tā guṃ ste pretyābhigacchati ye kecātmahano janāḥ | (fol. 1v1–4)

Sub-colophon

iti mṃāḍūkyopaniṣat samāptā || ❁ || oṃ (fol. 29v7)

ityatharvavede śaunakaśākhāyāṃ mantropaniṣadi tṛtīyamuṃḍakaṃ samāptoyaṃ tṛtīyodhyāyaḥ || ❁ || (fol. 28v5–6)

iti ṣāsṣṭhaḥ praśnah samāptopaniṣad ||    || oṃ || (fol. 22v2)

iti ṣaṣṭhīvallī kaṭhavalyāṃ samāptoyaṃ dvitīyodhyāyaḥ || ❁ || (fol. 15r7)

iti talavakāraśākhāyāṃ jaiminīsāmopaniṣat samāptā || ❁|| (fol. 5v1)

itīśāvāsyopamaṃtropaniṣat kāṇvaśākhāyā samāptā || ❁ || (fol. 2v6–7)

End

taddhaitad brahmā prajāpataya uvāca prajāpatir manave manuḥ prajābhya
ācāryakulād vedam adhītya yathā vidhānaṃ guroḥ karmātiśeṣeṇābhi (!) samāvṛtya kuṭumbe śucau deśe svādhyāyam adhīyāno dhārmikān vi[[da]]dātmani sarvendriyāṇI saṃpratiṣṭhāpyā hi guṃ sant sarvabhūtānyanyatra tīrthebhyaḥ sa khalvevaṃ vartayan yāvad āyuṣaṃ brahmalokam abhisaṃpadyate na ca punarāvarttate na ca punarāvarttate || 15 || (fol. 64r3–7)

Colophon

iti chāṃdogoyopaniṣadi aṣṭamaḥ prapāvakaḥ ||    || ❁ ||    || (fol. 64r7)

Microfilm Details

Reel No. B 61/13

Date of Filming

Exposures 94

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/SD

Date 24-2-2004