B 61-14 Ῑśāvāsyopaniṣad

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 61/14
Title: Ῑśāvāsyopaniṣad
Dimensions: 27.5 x 10 cm x 11 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 4/143
Remarks:

Reel No. B 61/14

Inventory No. 24335

Title Ῑśāvāsyarahasya

Remarks

Author Śrībrahmānandasarasvati

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 27.5 x 14.0 cm

Binding Hole

Folios 11

Lines per Folio 8

Foliation figures in the both margins of verso ; marginal title ī.ra. is in the left-hand rāma is in right-hand margins of verso

Donor Pītāmbara

Place of Deposit NAK

Accession No. 4/143

Manuscript Features

at the last expo. śrīpītāmbarasyedaṃ pustakaṃ śrīrastu
Stamp: Bhīmasamśera jaṅgavbahādūrarāṇā VS 1988

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

yenātmanā pareṇeśā vyāptaṃ viśvaṃ carācaram ||
satyajñānasvarūpeṇa tad evāhaṃ sadātmakam || 1 ||

iśāvāsyādayo maṃtrā na karmapratipādakāḥ ||
akhaṇḍaikarase śuddhe brahmaṇyeva samanvitāḥ || 2 ||

karmasambodhakā vedā na ca te brahmabodhakāḥ ||
iti mīmāṃśakāḥ prāhus tan na satyaṃ kathaṃcana || 3 ||

akarmaśeṣam ātmānaṃ nirguṇaṃ prakṛteḥ param ||
aśarīraṃ sadāmuktaṃ nityaṃ śuddhasvabhāvakam || 4 || (fol. 1v1–6)

End

iti saptadaśo maṃtraḥ samāsena nirūpitaḥ ||
satyasya paramaṃ satyaṃ brahmasatyaṃ ca pātu mām || 10 ||

iśāvasyarahasyaṃ ca brahmānandavinirmitam ||
brahmānanda, sarasvatyā likhitaṃ svātmalabdhaye || 11 ||

brahmaiva satyaṃ paramaṃ viśuddhaṃ sarvāntarasthaṃ sadasadvihīnam ||
niraṃjanaṃ niṣkalam advitīyaṃ tad eva cāhaṃ satataṃ vimuktaḥ || 12 || (fol. 11v3–7)

Colophon

iti śrībrahmānandasarasvatīkṛtam īśāvāsyarahasyam ||    || śubham ||    || sampūram ||    || śrīramaya (!) namaḥ (fol. 11v7–8)

Microfilm Details

Reel No. B 61/14

Date of Filming

Exposures 12

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS/SG

Date 24-2-2004