B 61-6 Ῑśāvāsyopaniṣad

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 61/6
Title: Ῑśāvāsyopaniṣad
Dimensions: 16 x 12 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 5/4699
Remarks:


Reel No. B 61-6 Inventory No. 24323

Title Ῑśāvāsyopaniṣad

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian Paper

State complete

Size 16.0 x 12.0 cm

Folios 4

Lines per Folio 8

Place of Deposit NAK

Accession No. 5/4699

Manuscript Features

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

daśopaniṣadaḥ

īśa ke || na kaṭhapraśnamuṃḍamāṃḍukyatittiriḥ ||

chāṃdo || gyaṃ aitareyaṃ ca bṛhadāraṇyamīṣyate || 1 ||

|| īśāvāsyopaniṣat prārambhaḥ ||

pūrṇamadaḥ || pūrṇamidaṃ pūrṇāt pūrṇamudacyute (!) ||

pūrṇasya || pūrṇamādāya pūrṇam evāvaśiṣyate

oṃ śāṃ || tiḥ śāṃtiḥ śāṃātiḥ

[[hariḥ oṃ]] īśāvāsyamida guṃ || sarvaṃ yat kiṃ ca jagatyāṃ jagat

tena tyaktena bhuṃjīthā māgṛdhaḥ kasyasviddhanaṃ || 1 || (exp. 1a1:2a1)

End

agnenaya supathā rāye asmān viśvāni deva vayunāni vidvān || yuyodhyasmaj-juhurāṇameno bhūviṣṭāṃ(!) te nama uktiṃ vidhema || 18 || (exp. 4b7:5-3)

Colophon

iti īśāvāsyopaniṣat samāpta oṃ tatsat brahmārpaṇaṃ ||

śrīrāma||

ekenānnaṃ phalaṃ dvābhyāṃ tribhi(!)kandaṃ na duṣyati || (exp. 5:3–5)

Microfilm Details

Reel No. B 61/6

Exposures 5

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SD

Date 24-2-2004

Bibliography