B 61-7 Ῑśatattva

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 61/7
Title: Ῑśatattva
Dimensions: 31 x 12 cm x 23 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 5/4597
Remarks:


Reel No. B 61-7 Inventory No. 24314

Title Ῑśatattva

Author Dharaṇīdhara Panta

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 31.0 x 12.0 cm

Folios 23

Lines per Folio 11

Foliation figures in the both margins of verso

Marginal Title  Ῑśatattva

Place of Deposit NAK

Accession No. 5/4597

Manuscript Features

Folios are misplaced,

Missing folio 15r,

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

śravaṇamanana nityadhyāna saṃvīkṣaṇīyam

bhavataraṇanidānaṃ svātmabodhopakārī ||

saguṇamaguṇamātmajyotirānandapūrṇam

paramaparamanekañcaikamaiśamma ho ʼvyāt || 1 ||

śrīpṛthvīnārāyaṇaśāhaḥ saṅgrāmāṅgraṇavīravarāhaḥ ||

gorkhādhīśo jita nepālaḥ prācyām āsīd raviriva bālā || 2 ||

tasmād āsīd ujjhitapāpaḥ śrīnarasiṃhaḥ siṃhapratāpaḥ ||

bālatvepi samarjita rājyaḥ śrīśadhyāna jita svā rājyaḥ || 3 || (fol. 1v1–3)

End

śrīrājarājendra dharādhipoyaṃ śrīrājeśvarasevanena,

nirhṛtyacakram prabalam pareṣāṃ śrīrājarājeśvara tāṃ vṛṇotu 4

yat pūrvajaḥ kṣitipatir mama pūrvajena sampūjito navamitair nidhibhir nibaddhaiḥ

soyaṅgatānugati kena mayā svakīyavedāntatatvavacanaiḥ paritoṣitostu 5

yasyāmātyo bhīmasiṃhopi nūnaṃ pārthabhrātā bhīmaseno ʼvatīrṇaḥ

kāraṅkāraṃ śatrubhaṅgaprakāran nīte raṅgānyapyabhaṅgāni kuryāt 6 (fol. 23v6–8)

Colophon

iti śrīkurmācalākhaṇḍaladvāra gīrvāṇaguru śrīmat premanidhipaṇḍitānuja śrīharinidhi paṇḍitātmaja śrīrevādharapaṇḍitasunū dharaṇīdharapantakṛtām īśatatvaṃ samāptim agamat. (fol. 23v8–9)

Microfilm Details

Reel No. B 61/7

Exposures 23

Used Copy Kathmandu

Type of Film positive

Catalogued by SD

Date 24-2-2004

Bibliography