B 61-9 Ῑśāvāsyopaniṣad

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 61/9
Title: Ῑśāvāsyopaniṣad
Dimensions: 26 x 11.5 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 3/34
Remarks:


Reel No. B 61-9 Inventory No. 24334

Title Ῑśāvāsyopaniṣadbhāṣya

Author Śaṃkarācārya

Subject Upaniṣad

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 11.0 x 26.0 cm

Folios 11

Lines per Folio 9

Foliation figures in the both margins of verso

Scribe Pūrṇānamda sarasvati

Place of Copying Vārāṇasī

Place of Deposit NAK

Accession No. 3/34

Manuscript Features

Stamp Candrasamśera

Excerpts

Beginning

oṃ brahmaiva oṃ ||

yenātmanā pareṇeśā vyāptaṃ viśvam aśeṣataḥ ||

sohaṃ dehadvayīsākṣī varjito deha tadguṇaiḥ ||

iśāvāsyam ityādayo maṃtrāḥ karmasva ʼviniyuktāḥ |

teṣām akarmaśeṣasyātmano yāthātmya prakāśakatvād yāthātmyaṃ cātmanaḥ śuddhatvāa (!) pāpaviddhatvaikatva nityatvāśarīratva sarvagatatvādi vakṣyamāṇaṃ tac ca karmaṇā viruddhyata iti yukta evaiṣāṃ karmasva viniyogaḥ | (fol. 1v1–6)

End

avidyā asaṃbhavāt tad upādānasya karmaṇopyanupapattim avocāmaḥ amṛtam aśnuta ityāpekṣikam amṛtaṃ vidyāśabdena paramātmavidyāgrahaṇe hiraṇmayādinā dvāramārgādi yācanam amanupapannaṃ syāt tasmād yathā vyākhyāta eva maṃtrāṇām artha iti uparamyate || śrī || ||

oṃ brahmaiva oṃ || (fol. 11v2–5)

Colophon

goviṃda bhagavatpūjyapādaśiṣyasya paramahaṃsaparivrājakācāryasya śaṃkara bhagvataḥ kṛtau vājasaneya sa guṃ hitopaniṣadbhāsyaṃ saṃpūrṇaṃ samāptim agamatoṃ śivaṃ śivaṃ śivaṃ ||  ||  || vārāṇasyāṃ pūrṇānaṃda sarasvatya hi chatreṇedaṃ pustakaṃ likhitaṃ svaparopakṛtaye (fol. 11v5–7

Microfilm Details

Reel No. B 61/9

Exposures 12

Used Copy Kathmandu

Type of Film positive

Catalogued by MS\SD

Date 24-2-2004

Bibliography