B 63-17 Kenopaniṣad

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 63/17
Title: Kenopaniṣad
Dimensions: 24 x 10.5 cm x 1 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 5/4740
Remarks:


Reel No. B 63-17 Inventory No. 33500

Title Kenopaniṣad

Author Śaṃkarabhagavataḥ

Subject Upaniṣad

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 24.0 x 10.5 cm

Folios 1

Lines per Folio 14–15

Foliation marginal title: kena at the top-margin of the verso ,

Place of Deposit NAK

Accession No. 5/4740

Manuscript Features

Stamp Nepal National Library,

Excerpts

Beginning

śrīgaṇeśāya namaḥ || oṃ 3 m ||

vaitathyākhyaṃ | advaitathyākhyaḥ (!) | alāttaśāṃtaḥ (!) || 1 ||

āvadaṃstvaṃ śakune bhadraº ṛk | oṃ śāntiḥº 3 ||

śrīḥ oṃ3 m |

āpyāyaṃtu mamāṃgāni vāk prāṇaś cakṣuḥ śrotramathobalamiṃdriyāṇi ca sarvāṇi sarvaṃ brahmopaniṣadaṃ māhaṃ (!) brahma nirākuryāṃ mā mā brahmanirākaroda nirākaraṇam astyaṃ nirākaraṇaṃ me ʼstu tadātmani nirateya upaniṣat sudharmās te mayi saṃtu te mayi saṃtu || oṃ3m | śāṃtiḥº 3 || oṃ 3m | (exp.1:1–4)

End

sa ya etadevaṃ vedābhihainaṃ sarvāṇI bhūtāni saṃvichaṃtyupaniṣada bho vrūhītyuktā ta upaniṣad brāhmīṃ vā vata upaniṣadam avrūmeti tasyai tapo damaḥ karmeti pratiṣṭhā vedā sarvāṃgāni satyamāyatanaṃ yo vā etāmevaṃ vedāpahatyapāpmānamanaṃte svarge loke jye ye pratitiṣṭhati pratitiṣṭhati || 4 || (exp.2:12–14)

Colophon

sāmavedatavalkāraśākhānedaṃ kenopaniṣadi navamodhyāyaḥ || || hariḥ oṃ3m || āpyāyaṃtu mamāṃgāniº oṃ3m ||

oṃ3m śāṃtiḥº3 || hariḥ oṃ3m || sāṃvārpaṇamastu || || ❁ || || ❁ (exp.2:14–15)

Microfilm Details

Reel No. B 63/17

Exposures 2

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 18-03-2004

Bibliography