B 63-18 Kenopaniṣad

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 63/18
Title: Kenopaniṣad
Dimensions: 17 x 7.5 cm x 3 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 5/4734
Remarks:


Reel No. B 63-18 Inventory No. 33498

Title Kenopaniṣad

Remarks assigned to the sāmaveda-talavaśākhā

Subject Upaniṣad

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 17.0 x 7.5 cm

Folios 3

Lines per Folio 8

Foliation figures in the right-hand margin of the verso,marginal title : keno and paniṣat…

Place of Deposit NAK

Accession No. 5/4734

Manuscript Features

Stamp Nepal National Library,

Available folios; 3,4,5

Excerpts

Beginning

/// stadveda tadveda no navedeti veda ca ||

yasyāmataṃ tasya mataṃ mataṃ yasya na veda saḥ ||

avijñātaṃ vijñānatāṃ vijñānamavijānatāṃ ||

pratibodha viditaṃmatamamṛtatvaṃ hi viṃdyate ||

ātmanā viṃdate vīryaṃ vidyayā viṃdate mṛtaṃ ||

iha caidam vedīdathasatyamasti na cediha ||

vedīn mahati vinaṣṭiḥ || bhūleṣu 1, bhūteṣu viciṃtya dhīrāḥ

pretyasyāllokād amṛtā bhavaṃti || 2 || (fol.3r1–6)

End

upaniṣadam avrūmeti tasyai tapodamaḥ karmeti pratiṣṭhavidāḥ sarvāni (!) satyam āyatanaṃ yo vā etāmevaṃ vedāpahatya pāpmānam anamte svarge loke jye ye pratiṣṭhati pratitiṣṭhati ya evaṃ veda || 4 || ❁ || (fol. 5v1-4)

Colophon

iti sāmavede talavaśākhāyāṃ kenopaniṣat samāptim agamat || ❁ || || ❁ || ||(!) (fol. 5v4-5)

Microfilm Details

Reel No. B 63/18

Exposures 4

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 18-03-2004

Bibliography