B 63-20 Kālāgnirudropaniṣad

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 63/20
Title: Kālāgnirudropaniṣad
Dimensions: 24 x 15 cm x 9 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 4/1140
Remarks:


Reel No. B 63-20 Inventory No. 28895

Title Kālāgnirudropaniṣad

Subject Upaniṣad

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 24.0 x 15.0 cm

Folios 9

Lines per Folio 8

Foliation figures in upper left-hand and lower right-hand margin of the verso, beneth the marginal title : kā.

Place of Deposit NAK

Accession No. 4/1140

Manuscript Features

Excerpts

Beginning

oṃ viṣṇurviṣṇuviṣṇur (!) ācamya || vāk vāk ||

prāṇa prāṇa || ghrāṇa ghrāṇa || cakṣu cakṣu ||

śrotra śrotra || nābhi hṛdaya kaṃṭha śirasaḥ ||

śikhāyāṃ bāhubhyāṃ yaśobalaṃ || oṃ apavitropavitro (!) | vā sarvāvasthāṃgatopi vā || yaḥ smaretpuṃḍarīkākṣaṃ sabāhyā | bhyaṃtaraḥ śuciḥ || oṃ puṃḍarīkākṣāya namaḥ || (fol. 1v1–5)

End

bhasmasnānātparaṃ tīrthaṃ gaṃgāsnānaṃ dine dine ||

bhasmarūpī śivaḥ sākṣād bhasma trailokyapāvanaṃ ||

oṃ hrīṃ śrīṃ viṣṇurviṣṇurviṣṇuḥ (!) sohaṃ bhasmas tvaṃ sarvadā tapaḥ || svayaṃ ulaṭaṃti bhasmas taṃ huṃ phaṭ svāhā || ḥḥ || (fol. 9r8:9v3)

Colophon

iti śrīkālāgnirudropaniṣat saṃpūrṇaṃ samāptam || || || || || ||<ref name="ftn1">fade out</ref> (fol.9v3–4)

Microfilm Details

Reel No. B 63/20

Exposures 10

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 16-06-2004

Bibliography


<references/>