B 63-3 Kenopaniṣad

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 63/3
Title: Kenopaniṣad
Dimensions: 23.5 x 10.5 cm x 5 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 5/4666
Remarks:


Reel No. B 63-3 Inventory No. 33499

Title Kenopaniṣad

Subject Upaniṣad

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 23.5 x 10.5 cm

Folios 5

Lines per Folio 8

Foliation figures in the upper left-hand and lower right-hand margin of the verso, beneath the marginal title: keno and sāmba

Place of Deposit NAK

Accession No. 5/4666

Manuscript Features

5v is left blank

Excerpts

Beginning

śrīgaṇēśāya namaḥ ||

hariḥ oṃ āpyāyaṃtu mamāṃgāni vākprāṇaścakṣuḥśrotramathobalamidriyāṇi ca sarvāṇi sarvaṃ brahmaupaniṣadaṃ māhaṃ brahma nirākuryāṃ mā mā brahma nirākarod anirākaraṇam astvanirākaraṇaṃ me ʼstu tadātmani nirate ya upaniṣatsu dharmās te mayi saṃtu te mayi santu || oṃ śāntiḥ śāntiḥ śāntiḥ || (fol. 1r1–5)

End

karmeti pratiṣṭhā vedā sarvāṃgāni satyamāyatanaṃ yo vā etāmevaṃ vedāpahatya pāpmāna manaṃ te svarge loke jye ye pratitiṣṭhati pratitiṣṭhati || 4 || ❁ ||(fol. 4v6–8)

Colophon

sāmaveda talavakāra śākhābheda kenopaniṣadi navamodhyāyaḥ samāptaḥ || ❁ |||| hariḥ oṃ || āpyāyaṃtu mamāṃgāniº || oṃ śāṃtiḥ śāṃtiḥ śāṃtiḥ || oṃ tatsat || ❁ || ❁ || ❁ || (fol. 5r1–3)

Microfilm Details

Reel No. B 63/3

Exposures 6

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 16-06-2004

Bibliography