B 64-16 Garuḍopaniṣad

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 64/16
Title: Garuḍopaniṣad
Dimensions: 14.5 x 5.5 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 5/4713
Remarks:


Reel No. B 64-16 Inventory No. 22431

Title Garuḍopaniṣad

Subject Upaniṣad

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 14.5 x 5.5 cm

Folios 3

Lines per Folio 8–9

Foliation figures in the both middle margin of the verso

Scribe

Date of Copying

Place of Copying

Owner / Deliverer

Place of Deposit NAK

Accession No. 5/4713

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ |

oṃ yo brahmāṇaṃ vidadhāti pūrvvaṃ yo vai vedāṃś ca prahino(!)ti tasmai taṃ hi devam ātmabuddhiprakāśaṃ mumukṣur vai śaraam ahaṃ prapadye ||

oṃ śāntiḥ śāntiḥ śāntiḥ || oṃ garoḍopaniṣan mahāmaṃtrasya brahmā ṛṣir gāyatrī chando garuḍātmā devatā (haṃ lo) bījāni svarāḥ śaktayaḥ bindavaḥ ki(!)lakaṃ garuḍaprītyarthe sakalaviṣa⟨viṣa⟩nāśārthe jape viniyogaḥ | atha nyāsaḥ (fol. 1r1–5)

End

ādityarathavegena viṣṇubāhubalena ca

garuḍapakṣanipātena bhūmiṃ gacha mahāyaśā

garuḍasya yātamātreṇa trayolokāḥ prakampitāḥ

prakampitā mahī sarvvā saśailavanakānanā |

oṃ śailavanakānanā iti | oṃ śāntiḥ śāntiḥ | (fol. 3v7–9)

Colophon

iti gāruḍopaniṣataḥ (!) samāptaḥ (!) | (fol. 3v9)

Microfilm Details

Reel No. B 64/16

Date of Filming none

Exposures 6

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 01-11-2007

Bibliography