B 64-6 Bhagavadgītā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 64/6
Title: Bhagavadgītā
Dimensions: 27.5 x 10.5 cm x 63 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 4/1752
Remarks:

Reel No. B 64/6

Inventory No. 39128

Title Gītāsatyārthapariśuddhi

Remarks a commentary on Bhagavadgītā

Author

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 27.5 x 10.5 cm

Binding Hole

Folios 63

Lines per Folio 8–9

Foliation none

Place of Deposit NAK

Accession No. 4/1752

Manuscript Features

Excerpts

Beginning

///samasyeti || asya jagataḥ sthākarajaṃgamātmakasya mātā nagadvitayakapramā vā san yaḥ pitā pūjyaḥ premāspadaṃ so[ʼ]haṃ || pitaraṃ pūjyatāyai premāspadatāyai viśinaṣṭi || poṣaka ity arthaḥ || poṣakaś ca (pūjakasya) pūjyaḥ premāspadaṃ bhavatīti bhāvaḥ || idānīṃ tadadhīnaṃ maitryāspadam āha pitāmaha iti || viriṃcir ity arthaḥ || (exp. 1a:1–3)

End

ahaṃ yajña iti yajñaśabdena śārīro haviḥ prakṣepalakṣaṇaḥ pariṇāmo gṛhyate tataś ca pariṇāmasya pariṇāmiṇo[ʼ]tyaṃtabhedābhāvāt sthala(!)śarīropādhijīvo[ʼ]ham iti sarvabhūteṣv ātmano jīvasya bhagatadrū/// (exp. 65:7–8)

Microfilm Details

Reel No. B 64/6

Date of Filming

Exposures 66

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK

Date 14-11-2007